मराठी

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत – अद्यत्वे ______ जीवनं कष्टमयं जायते। - Sanskrit

Advertisements
Advertisements

प्रश्न

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

अद्यत्वे ______ जीवनं कष्टमयं जायते।

पर्याय

  • नगरात्

  • नगरस्य्

MCQ
रिकाम्या जागा भरा

उत्तर

अद्यत्वे नगरात् जीवनं कष्टमयं जायते।

shaalaa.com
कारकोपपदविभक्ति:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: कारकोपपदविभक्तिः - अभ्यासः 6 [पृष्ठ ७८]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 6 कारकोपपदविभक्तिः
अभ्यासः 6 | Q 1. iv | पृष्ठ ७८

संबंधित प्रश्‍न

उदाहरणानुसारं शब्दरचनां कुरुत –

यथा-वानराः


उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

महिला ______ गच्छन्ति। (उद्यान)


उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
शाखा द्वितीया शाखाम् शाखे शाखाः
जिव्हा ______ ______ ______ ______

उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
पत्र द्वितीया पत्रम् पत्रे पत्राणि
फल ______ ______ ______ ______

उचितपदेन रिक्तस्थानानि पूरयत –

रङ्गशालायः शोभा ______ भवति। 


उचितपदेन रिक्तस्थानानि पूरयत –

सभागारे जनाः ______ सह चर्चा कुर्वन्ति।


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

______ होनः पशुभिः समानः।


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

______ किं प्रयोजनम्।


शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
निरधन तृतीया निर्धनेन निर्धनभ्याम् निर्धनैः
धनिक ______ ______ ______ ______

तृतीया-बहुवचनशब्दानां रचनां कुरुत –


कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

स्व ______ किं किं कुरुते मानवः।(प्रसन्नता)


कोष्ठकात् उचितं पदं चित्वा लिखत –

जनाः ______ किं किं न कुर्वन्ति।


कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

______ विद्युत् उद्भवति। (जल)


उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- सैनिकः पञ्चमी सैनेकात सैनेकाभ्याम् सैनेकेभ्यः
मनुष्यः ______ ______ ______ ______

षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –

महाजनस्य संसर्गः
कस्य नोन्नतिकारकः।

______ ______

षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –

नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धन्ते
आयुर्विद्या यशो बलम्।

अभिवादनशीलस्य वृद्धोपसेविनः
तस्य

उदाहरणानुसारं लिखत –

यथा-

नर
नरस्य नर्योः नराणां

 

क्षमा
______ ______ ______

प्रदत्तम् उदाहरणम् अनुसृत्य षष्ठीविभक्तिम् उपयुज्य पञ्च वाक्यानि लिखत।
उदाहरणम् – 

1. अहं विद्यायाः महत्त्वं जानामि।
2. कृषकस्य क्षेत्र हरितम् अस्ति।


सप्तमीविभक्तियुक्तपदानि चित्वा लिखत –

उत्सवे व्यसने चैव
दुर्भिक्षे शत्रुविग्रहे।
राजद्वारे श्मशाने च,
यस्तिष्ठति स बान्धवः।

 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×