मराठी

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत – ______ होनः पशुभिः समानः। - Sanskrit

Advertisements
Advertisements

प्रश्न

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

______ होनः पशुभिः समानः।

पर्याय

  • विद्यायाः

  • विद्यया

MCQ
रिकाम्या जागा भरा

उत्तर

विद्यया होनः पशुभिः समानः।

shaalaa.com
कारकोपपदविभक्ति:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: कारकोपपदविभक्तिः - अभ्यासः 3 [पृष्ठ ६८]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 6 कारकोपपदविभक्तिः
अभ्यासः 3 | Q 4. iii | पृष्ठ ६८

संबंधित प्रश्‍न

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पाठयति।


उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पृच्छन्ति।


उदाहरणानुसारं सार्थक पदं लिखत –

दा चि

उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

परस्परं ______ च कुर्वन्ति। (वार्तालाप)


उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

ताः पुष्पाणां ______ दृष्ट्वा प्रसीदन्ति (शोभा)


उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
जन द्वितीया जनम् जनौ जनान्
पुरूष ______ ______ ______ ______

तृतीया-बहुवचनशब्दानां रचनां कुरुत –


अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

लता
लतायै लताभ्याम् लताभ्यः

 

शाखा
______ ______ ______

कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

______ ते चिरकालात् पंक्तौ तिष्ठन्ति। (आहार)


कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

ते रात्रौ बहिः ______ गच्छन्ति। (भोजन)


कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

______ सर्व प्रशंसनीयाः।(सत्कार्य)


अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

लता
लतायै लताभ्याम् लताभ्यः

 

रमा
______ ______ ______

अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

पत्त्रं
पत्राय पत्रेभ्याम् पत्रेभ्यः

 

पुष्पम्
______ ______ ______

घटात् चतुर्थी-विभक्तियुक्तपदानि चित्वा उचितकोष्ठके लिखत –

एकवचन द्विवचनम बहुवचनम
______ ______ ______
______ ______ ______
______ ______ ______
______ ______ ______
______ ______ ______
______  

पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा- काष्ठात् अग्निः जायते मध्यमानात्।

दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते।


उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- महिला  पञ्चमी महिलायाः महिलाभ्याम् महिलाभिः
देवी ______ ______ ______ ______

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मित्रम् पञ्चमी मित्रम् मित्राभ्याम् मित्रेभ्यः
गात्रम् ______ ______ ______ ______

उदाहरणानुसारं लिखत –

यथा-

नर
नरस्य नर्योः नराणां

 

क्षमा
______ ______ ______

चतुर्थी-विभक्तियुक्तपदानि स्थूलरेखया चिह्नतानि कुरुत पृथक्तया लिखत च –

खलस्य साधोर्विपरीतमेतत् .


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×