मराठी

अधोलिखितशब्दान् उदाहरणानुसारं लिखत – लता लतायै लताभ्याम् लताभ्यः रमा ______ ______ ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

लता
लतायै लताभ्याम् लताभ्यः

 

रमा
______ ______ ______
रिकाम्या जागा भरा

उत्तर

रमा
रमायै रमाभ्याम् रमाभ्यः
shaalaa.com
कारकोपपदविभक्ति:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: कारकोपपदविभक्तिः - अभ्यासः 4 [पृष्ठ ७२]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 6 कारकोपपदविभक्तिः
अभ्यासः 4 | Q 2.5 | पृष्ठ ७२

संबंधित प्रश्‍न

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पतति।


अधोलिखितम् अनुच्छेद पठित्वा कर्तृपवानि चित्वा लिखत –

वृक्षे अनेके खगाः वसन्ति। ते परस्परं प्रेम्णा व्यवहरन्ति। एकदा एकः वानरः तत्र आगच्छत्। सः शाखासु कूर्दति। खगाः दुःखिताः भवन्ति। ते न जानन्ति कथं अस्य प्रतिकारः कर्तव्यः। पुनः ते अचिन्तयन्-वयं मिलित्वा अस्य उपरि प्रहार कुर्मः।तदा वानरः आगच्छत्। ते तस्य उपरि प्रहारम् अकुर्वन्। वानरः आहतः अभवत्। ततः परं सः कदापि तत्र न आगच्छत्।

______ ______ ______ 

______ ______ ______

______ ______ ______


सार्थक पदं लिखत –

कः शि क्ष

उदाहरणानुसारं सार्थक पदं लिखत –

नि  ला

उदाहरणानुसारं सार्थक पदं लिखत –

वा रः

उदाहरणानुसारं सार्थक पदं लिखत –

दा चि

उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
पत्र द्वितीया पत्रम् पत्रे पत्राणि
पुष्प ______ ______ ______ ______

अधोलिखितश्लोकेभ्यः तृतीयाविभक्तियुक्तपदानि चित्वा लिखत –

मनसा चिन्तितं कार्य वाचा नैव प्रकाशयेत्।
मन्त्रेण रक्षयेद् गूढ कार्ये चाऽपि नियोजयेत्।।

______ ______ ______

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

पुत्रः ______ सह गच्छति। 


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

______ होनः पशुभिः समानः।


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

सः ______ बधिरः अस्ति।


कोष्ठकात् उचितं पदं चित्वा लिखत –

बालाः ______ क्रीडाक्षेत्रं गच्छन्ति।


कोष्ठकात् उचितं पदं चित्वा लिखत –

जनाः ______ किं किं न कुर्वन्ति।


चतुर्थी-विभक्तियुक्तपदानि स्थूलरेखया चिह्नतानि कुरुत पृथक्तया लिखत च

शक्तिः परेषां परिपीडनाय।


उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मित्रम् पञ्चमी मित्रम् मित्राभ्याम् मित्रेभ्यः
पात्रम् ______ ______ ______ ______

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मित्रम् पञ्चमी मित्रम् मित्राभ्याम् मित्रेभ्यः
गात्रम् ______ ______ ______ ______

उदाहरणानुसारं लिखत –

नर
नरस्य नर्योः नराणां

 

नदी
______ ______ ______

उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –

यथा- जन 

जने जन्योः जनेषु

आत्मन्

______ ______ ______

उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –

यथा- जन 

जने जन्योः जनेषु

राजन्

______ ______ ______

सप्तमीविभक्तियुक्तपदानि चित्वा लिखत –

परोक्षे कार्यहन्तारम्,
प्रत्यक्षे प्रियवादिनम्।
वर्ययेत् तादृशं मित्रम्,
विषकुम्भं पयोमुखम्॥


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×