मराठी

उदाहरणानुसारं लिखत – शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम् यथा- मित्रम् पञ्चमी मित्रम् मित्राभ्याम् मित्रेभ्यः पात्रम् ______ ______ ______ ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मित्रम् पञ्चमी मित्रम् मित्राभ्याम् मित्रेभ्यः
पात्रम् ______ ______ ______ ______
एका वाक्यात उत्तर

उत्तर

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
पात्रम् पञ्चमी पात्रात् पात्रभ्याम् पात्रेभ्यः
shaalaa.com
कारकोपपदविभक्ति:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: कारकोपपदविभक्तिः - अभ्यासः 5 [पृष्ठ ७६]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 6 कारकोपपदविभक्तिः
अभ्यासः 5 | Q 3.3 | पृष्ठ ७६

संबंधित प्रश्‍न

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पृच्छन्ति।


उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ विकसन्ति


उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
जन द्वितीया जनम् जनौ जनान्
पुरूष ______ ______ ______ ______

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

पुत्रः ______ सह गच्छति। 


कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

अद्य अधिकांशजनाः शिनवासरे ______ बहिः गच्छन्ति। (मनोरंजन)


अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

पत्त्रं
पत्राय पत्रेभ्याम् पत्रेभ्यः

 

पुष्पम्
______ ______ ______

कोष्ठकात् उचितं पदं चित्वा लिखत –

कृषक : ______ सर्वत्र प्रसिद्धः अस्ति।


कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

______ विद्युत् उद्भवति। (जल)


पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा- काष्ठात् अग्निः जायते मध्यमानात्।

दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते।


उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- महिला  पञ्चमी महिलायाः महिलाभ्याम् महिलाभिः
देवी ______ ______ ______ ______

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- महिला  पञ्चमी महिलायाः महिलाभ्याम् महिलाभिः
कन्या ______ ______ ______ ______

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

अद्य चिकित्सालयेषु  ______ संख्या प्रतिदिनं वर्धते।


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

वृक्षाः ______ आधारभूताः सन्ति ।


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

अद्यत्वे ______ जीवनं कष्टमयं जायते।


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

______ रक्षणाय वृक्षाणाम् आरोपणम् आवश्यकम्।


उदाहरणानुसारं लिखत –

यथा-

नर
नरस्य नर्योः नराणां

 

क्षमा
______ ______ ______

षष्ठीविभक्तियुक्तपदानां रचनां कुरुत –

______ ______ ______
______ ______ ______

कोष्ठकात् उचितं पदं चित्वा लिखत –

अद्य तु  ______ अपि वृक्षाः न सन्ति।


उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –

यथा- जन 

जने जन्योः जनेषु

राजन्

______ ______ ______

उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –

यथा- जन 

जने जन्योः जनेषु

क्षमा

______ ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×