मराठी

अधोलिखितशब्दान् उदाहरणानुसारं लिखत – श्रमिकः श्रमिकाय श्रमिका श्रमिकाभ्याम् जन: ______ ______ ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

श्रमिकः
श्रमिकाय श्रमिका श्रमिकाभ्याम्

 

जन:
______ ______ ______
रिकाम्या जागा भरा

उत्तर

जन:
जनाय जनाभ्याम् जनेभ्यः
shaalaa.com
कारकोपपदविभक्ति:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: कारकोपपदविभक्तिः - अभ्यासः 4 [पृष्ठ ७२]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 6 कारकोपपदविभक्तिः
अभ्यासः 4 | Q 2.1 | पृष्ठ ७२

संबंधित प्रश्‍न

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पठन्ति।


उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

ताः पुष्पाणां ______ दृष्ट्वा प्रसीदन्ति (शोभा)


उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

तत्र ताः ______ कुर्वन्ति। (व्यायाम)


अधोलिखितश्लोकेभ्यः तृतीयाविभक्तियुक्तपदानि चित्वा लिखत –

दरिद्रता धौरतया विराजते,
कुवस्त्रता शुभ्रतया विराजते।

कदन्नता चोष्णतया विराजते,
कुरूपता शीलतया विराजते।

______ ______ ______ ______

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
निरधन तृतीया निर्धनेन निर्धनभ्याम् निर्धनैः
धनिक ______ ______ ______ ______

तृतीया-बहुवचनशब्दानां रचनां कुरुत –


कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

______ ते चिरकालात् पंक्तौ तिष्ठन्ति। (आहार)


कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

ते रात्रौ बहिः ______ गच्छन्ति। (भोजन)


कोष्ठकात् उचितं पदं चित्वा लिखत –

जनाः ______ किं किं न कुर्वन्ति।


कोष्ठकात् उचितं पदं चित्वा लिखत –

कृषक : ______ सर्वत्र प्रसिद्धः अस्ति।


चतुर्थी-विभक्तियुक्तपदानि स्थूलरेखया चिह्नतानि कुरुत पृथक्तया लिखत च –

विद्या विवादाय धनं मदाय।


कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

______ विद्युत् उद्भवति। (जल)


कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

______ छात्रा: पठन्ति। (शिक्षक)


पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा- काष्ठात् अग्निः जायते मध्यमानात्।

दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते।


उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- सैनिकः पञ्चमी सैनेकात सैनेकाभ्याम् सैनेकेभ्यः
मनुष्यः ______ ______ ______ ______

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

बालः ______ अङ्के उपविशति।


षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –

मानो हि महतां धनम्। 


षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –

नरस्याभरणं रूपं रूपस्याभरणं गुण:।
गुणास्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा।।

______ ______ ______ ______

उदाहरणानुसारं लिखत –

यथा-

नर
नरस्य नर्योः नराणां

 

विद्या
______ ______ ______

सप्तमीविभक्तियुक्तपदानि चित्वा लिखत –

सत्यमेवेश्वरो लोके
सत्ये धर्मः समाश्रितः।
उत्तर


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×