मराठी

सप्तमीविभक्तियुक्तपदानि चित्वा लिखत – सत्यमेवेश्वरो लोकेसत्ये धर्मः समाश्रितः।उत्तर - Sanskrit

Advertisements
Advertisements

प्रश्न

सप्तमीविभक्तियुक्तपदानि चित्वा लिखत –

सत्यमेवेश्वरो लोके
सत्ये धर्मः समाश्रितः।
उत्तर

तक्ता

उत्तर

shaalaa.com
कारकोपपदविभक्ति:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: कारकोपपदविभक्तिः - अभ्यासः 7 [पृष्ठ ८३]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 6 कारकोपपदविभक्तिः
अभ्यासः 7 | Q 2. iv. | पृष्ठ ८३

संबंधित प्रश्‍न

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ वदतः


सार्थक पदं लिखत –

कः शि क्ष

उदाहरणानुसारं सार्थक पदं लिखत –

वा रः

उदाहरणानुसारं सार्थक पदं लिखत –

दा चि

उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
शाखा द्वितीया शाखाम् शाखे शाखाः
जिव्हा ______ ______ ______ ______

कर्मकारक द्वितीयाविभक्तिं च प्रयुज्य प्रदत्तम् उदाहरणम् अनुसृत्य पञ्च वाक्यानि लिखत।

उदाहरणाम् –
1. कौमुदी संस्कृतं पठति।
2. वत्सला आम्रं खादति।


उचितपदेन रिक्तस्थानानि पूरयत –

गृहे आनन्दमयं वातावरण ______ भवति। 


अधोलिखितश्लोकेभ्यः तृतीयाविभक्तियुक्तपदानि चित्वा लिखत –

दरिद्रता धौरतया विराजते,
कुवस्त्रता शुभ्रतया विराजते।

कदन्नता चोष्णतया विराजते,
कुरूपता शीलतया विराजते।

______ ______ ______ ______

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

सः जनः______ अन्धः तथापि पराश्रितः न अस्ति।


कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

ते रात्रौ बहिः ______ गच्छन्ति। (भोजन)


अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

लता
लतायै लताभ्याम् लताभ्यः

 

रमा
______ ______ ______

कोष्ठकात् उचितं पदं चित्वा लिखत –

बालाः ______ क्रीडाक्षेत्रं गच्छन्ति।


पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा- काष्ठात् अग्निः जायते मध्यमानात्

कोटः अपि सुमनः सङ्गात् आरोहित सतां शिरः।


पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा-काष्ठात् अग्निः जायते मध्यमानात्

सत्यात् अपि हितं वदेत्।


उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- सैनिकः पञ्चमी सैनेकात सैनेकाभ्याम् सैनेकेभ्यः
रक्षकः ______ ______ ______ ______

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मित्रम् पञ्चमी मित्रम् मित्राभ्याम् मित्रेभ्यः
गात्रम् ______ ______ ______ ______

यथोचितं योजयत –

पिपीलिका नरात्
देव वृद्धायाः
सैनिक मधुमक्षिकायाः
मधुमक्षिका सैनिकत्
वृद्धा देवात्
नर पिपीलिकायाः

षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –

नरस्याभरणं रूपं रूपस्याभरणं गुण:।
गुणास्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा।।

______ ______ ______ ______

उदाहरणानुसारं लिखत –

यथा-

नर
नरस्य नर्योः नराणां

 

विद्या
______ ______ ______

कोष्ठकात् उचितं पदं चित्वा लिखत –

अद्य बाला: चलभाषस्य ______ रताः भवन्ति। 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×