English

कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत। ______ अङ्कुरः प्रभवति। (बीज) - Sanskrit

Advertisements
Advertisements

Question

कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

______ अङ्कुरः प्रभवति।  (बीज)

Fill in the Blanks

Solution

बीजात् अङ्कुरः प्रभवति।  (बीज)

shaalaa.com
कारकोपपदविभक्ति:
  Is there an error in this question or solution?
Chapter 6: कारकोपपदविभक्तिः - अभ्यासः 5 [Page 75]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 6 कारकोपपदविभक्तिः
अभ्यासः 5 | Q 1. i | Page 75

RELATED QUESTIONS

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ वदतः


अधोलिखितम् अनुच्छेद पठित्वा कर्तृपवानि चित्वा लिखत –

वृक्षे अनेके खगाः वसन्ति। ते परस्परं प्रेम्णा व्यवहरन्ति। एकदा एकः वानरः तत्र आगच्छत्। सः शाखासु कूर्दति। खगाः दुःखिताः भवन्ति। ते न जानन्ति कथं अस्य प्रतिकारः कर्तव्यः। पुनः ते अचिन्तयन्-वयं मिलित्वा अस्य उपरि प्रहार कुर्मः।तदा वानरः आगच्छत्। ते तस्य उपरि प्रहारम् अकुर्वन्। वानरः आहतः अभवत्। ततः परं सः कदापि तत्र न आगच्छत्।

______ ______ ______ 

______ ______ ______

______ ______ ______


उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत -

अङ्कर अमित! मम ______ परितः हरिताः वृक्षाः सन्ति। (गृह)
अमितः  अतिशोभनम्। मम ______ उभयतः अवकरगृहम् अस्ति। (गृह)
अङ्कुरः  एतत् तु स्वास्थाय न उचितम्।
अमितः जानीमः वयम्।
अङ्कुरः ______ विना तु जीवनं नरकायते। (स्वास्थ्य)
अमितः धिक् एतादृशाः ______ ये इतस्ततः अवकर क्षिपन्ति। (जन)

उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

परस्परं ______ च कुर्वन्ति। (वार्तालाप)


उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

तत्र ताः ______ कुर्वन्ति। (व्यायाम)


उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
शाखा द्वितीया शाखाम् शाखे शाखाः
लता ______ ______ ______ ______

उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
पत्र द्वितीया पत्रम् पत्रे पत्राणि
पुष्प ______ ______ ______ ______

उचितपदेन रिक्तस्थानानि पूरयत –

सभागारे जनाः ______ सह चर्चा कुर्वन्ति।


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

______ किं प्रयोजनम्।


शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
निरधन तृतीया निर्धनेन निर्धनभ्याम् निर्धनैः
धनिक ______ ______ ______ ______

अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

श्रमिकः
श्रमिकाय श्रमिका श्रमिकाभ्याम्

 

जन:
______ ______ ______

अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

पत्त्रं
पत्राय पत्रेभ्याम् पत्रेभ्यः

 

फलम्
______ ______ ______

चतुर्थी-विभक्तियुक्तपदानि स्थूलरेखया चिह्नतानि कुरुत पृथक्तया लिखत च –

विद्या विवादाय धनं मदाय।


पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा- काष्ठात् अग्निः जायते मध्यमानात्

कोटः अपि सुमनः सङ्गात् आरोहित सतां शिरः।


उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- सैनिकः पञ्चमी सैनेकात सैनेकाभ्याम् सैनेकेभ्यः
मनुष्यः ______ ______ ______ ______

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

बालः ______ अङ्के उपविशति।


षष्ठीविभक्तियुक्तपदानां रचनां कुरुत –

______ ______ ______
______ ______ ______

सप्तमीविभक्तियुक्तपदानि चित्वा लिखत –

परोक्षे कार्यहन्तारम्,
प्रत्यक्षे प्रियवादिनम्।
वर्ययेत् तादृशं मित्रम्,
विषकुम्भं पयोमुखम्॥


सप्तमीविभक्तियुक्तपदानि चित्वा लिखत –

 न कूपखनन युक्त
प्रदीप्ते वह्निना गृहे।


चतुर्थी-विभक्तियुक्तपदानि स्थूलरेखया चिह्नतानि कुरुत पृथक्तया लिखत च –

खलस्य साधोर्विपरीतमेतत् .


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×