English

सप्तमीविभक्तियुक्तपदानि चित्वा लिखत – परोक्षे कार्यहन्तारम्,प्रत्यक्षे प्रियवादिनम्।वर्ययेत् तादृशं मित्रम्,विषकुम्भं पयोमुखम्॥ - Sanskrit

Advertisements
Advertisements

Question

सप्तमीविभक्तियुक्तपदानि चित्वा लिखत –

परोक्षे कार्यहन्तारम्,
प्रत्यक्षे प्रियवादिनम्।
वर्ययेत् तादृशं मित्रम्,
विषकुम्भं पयोमुखम्॥

Chart

Solution

shaalaa.com
कारकोपपदविभक्ति:
  Is there an error in this question or solution?
Chapter 6: कारकोपपदविभक्तिः - अभ्यासः 7 [Page 83]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 6 कारकोपपदविभक्तिः
अभ्यासः 7 | Q 2. ii. | Page 83

RELATED QUESTIONS

उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

______ च पश्यन्ति। (वृक्ष, पुष्प, बहुव.)


उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
पत्र द्वितीया पत्रम् पत्रे पत्राणि
पुष्प ______ ______ ______ ______

उचितपदेन रिक्तस्थानानि पूरयत –

गृहे आनन्दमयं वातावरण ______ भवति। 


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

पुत्रः ______ सह गच्छति। 


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

______ होनः पशुभिः समानः।


अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

लता
लतायै लताभ्याम् लताभ्यः

 

शाखा
______ ______ ______

कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

ते रात्रौ बहिः ______ गच्छन्ति। (भोजन)


कोष्ठकात् उचितं पदं चित्वा लिखत –

बालाः ______ क्रीडाक्षेत्रं गच्छन्ति।


कोष्ठकात् उचितं पदं चित्वा लिखत –

कृषक : ______ सर्वत्र प्रसिद्धः अस्ति।


कोष्ठकात् उचितं पदं चित्वा लिखत –

कुक्कुरः ______ इतस्ततः भ्रमति।


कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

______  नद्यः प्रभवन्ति। (पर्वत)


उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- सैनिकः पञ्चमी सैनेकात सैनेकाभ्याम् सैनेकेभ्यः
रक्षकः ______ ______ ______ ______

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

अद्य चिकित्सालयेषु  ______ संख्या प्रतिदिनं वर्धते।


षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –

मानो हि महतां धनम्। 


उदाहरणानुसारं लिखत –

यथा-

नर
नरस्य नर्योः नराणां

 

वेद
______ ______ ______

षष्ठीविभक्तियुक्तपदानां रचनां कुरुत –

______ ______ ______
______ ______ ______

षष्ठीविभक्तियुक्तपदानां रचनां कुरुत –

______ ______ ______
______ ______ ______

उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –

यथा- जन 

जने जन्योः जनेषु

विद्वत्

______ ______ ______

उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –

यथा- जन 

जने जन्योः जनेषु

नदी

______ ______ ______

सप्तमीविभक्तियुक्तपदानि चित्वा लिखत –

 न कूपखनन युक्त
प्रदीप्ते वह्निना गृहे।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×