English

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम् निरधन तृतीया निर्धनेन निर्धनभ्याम् निर्धनैः धनिक ______ ______ ______ ______ - Sanskrit

Advertisements
Advertisements

Question

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
निरधन तृतीया निर्धनेन निर्धनभ्याम् निर्धनैः
धनिक ______ ______ ______ ______
Fill in the Blanks

Solution

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
निरधन तृतीया निर्धनेन निर्धनभ्याम् निर्धनैः
धनिक तृतीया धनिकेन धनिकाभ्यम् धनिकैः
shaalaa.com
कारकोपपदविभक्ति:
  Is there an error in this question or solution?
Chapter 6: कारकोपपदविभक्तिः - अभ्यासः 3 [Page 68]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 6 कारकोपपदविभक्तिः
अभ्यासः 3 | Q 3.1 | Page 68

RELATED QUESTIONS

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ वदतः


उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पतति।


अधोलिखितम् अनुच्छेद पठित्वा कर्तृपवानि चित्वा लिखत –

वृक्षे अनेके खगाः वसन्ति। ते परस्परं प्रेम्णा व्यवहरन्ति। एकदा एकः वानरः तत्र आगच्छत्। सः शाखासु कूर्दति। खगाः दुःखिताः भवन्ति। ते न जानन्ति कथं अस्य प्रतिकारः कर्तव्यः। पुनः ते अचिन्तयन्-वयं मिलित्वा अस्य उपरि प्रहार कुर्मः।तदा वानरः आगच्छत्। ते तस्य उपरि प्रहारम् अकुर्वन्। वानरः आहतः अभवत्। ततः परं सः कदापि तत्र न आगच्छत्।

______ ______ ______ 

______ ______ ______

______ ______ ______


उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

महिला ______ गच्छन्ति। (उद्यान)


उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

परस्परं ______ च कुर्वन्ति। (वार्तालाप)


उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

ताः पुष्पाणां ______ दृष्ट्वा प्रसीदन्ति (शोभा)


उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
पत्र द्वितीया पत्रम् पत्रे पत्राणि
फल ______ ______ ______ ______

कर्मकारक द्वितीयाविभक्तिं च प्रयुज्य प्रदत्तम् उदाहरणम् अनुसृत्य पञ्च वाक्यानि लिखत।

उदाहरणाम् –
1. कौमुदी संस्कृतं पठति।
2. वत्सला आम्रं खादति।


उचितपदेन रिक्तस्थानानि पूरयत –

गृहे आनन्दमयं वातावरण ______ भवति। 


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

पुत्रः ______ सह गच्छति। 


उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
शाखा तृतीया शाखाया शाखाभ्याम् शाखाभिः
रमा ______ ______ ______ ______

अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

श्रमिकः
श्रमिकाय श्रमिका श्रमिकाभ्याम्

 

जन:
______ ______ ______

कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

स्व ______ किं किं कुरुते मानवः।(प्रसन्नता)


कोष्ठकात् उचितं पदं चित्वा लिखत –

सूद: ______ पाकाशाला गच्छित। 


पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा- काष्ठात् अग्निः जायते मध्यमानात्।

दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते।


षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –

महाजनस्य संसर्गः
कस्य नोन्नतिकारकः।

______ ______

कोष्ठकात् उचितं पदं चित्वा लिखत –

______ रक्षायाः विषये सचेताः भयेवुः।


उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –

यथा- जन 

जने जन्योः जनेषु

नदी

______ ______ ______

चतुर्थी-विभक्तियुक्तपदानि स्थूलरेखया चिह्नतानि कुरुत पृथक्तया लिखत च –

खलस्य साधोर्विपरीतमेतत् .


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×