English

कोष्ठकात् उचितं पदं चित्वा लिखत – ______ रक्षायाः विषये सचेताः भयेवुः। - Sanskrit

Advertisements
Advertisements

Question

कोष्ठकात् उचितं पदं चित्वा लिखत –

______ रक्षायाः विषये सचेताः भयेवुः।

Options

  • पर्यावरणस्य

  • पर्यावरणे

MCQ
Fill in the Blanks

Solution

पर्यावरणस्य रक्षायाः विषये सचेताः भयेवुः। 

shaalaa.com
कारकोपपदविभक्ति:
  Is there an error in this question or solution?
Chapter 6: कारकोपपदविभक्तिः - अभ्यासः 7 [Page 82]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 6 कारकोपपदविभक्तिः
अभ्यासः 7 | Q 1. v | Page 82

RELATED QUESTIONS

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पतति।


उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

______ च पश्यन्ति। (वृक्ष, पुष्प, बहुव.)


उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

ताः पुष्पाणां ______ दृष्ट्वा प्रसीदन्ति (शोभा)


उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
शाखा द्वितीया शाखाम् शाखे शाखाः
लता ______ ______ ______ ______

उचितपदेन रिक्तस्थानानि पूरयत –

विद्यालस्य विद्यालयत्वं ______ भवति।


चतुर्थी-विभक्तियुक्तपदानि स्थूलरेखया चिह्नतानि कुरुत पृथक्तया लिखत च –

विद्या विवादाय धनं मदाय।


कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

______ अङ्कुरः प्रभवति।  (बीज)


कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

______ विद्युत् उद्भवति। (जल)


पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा- काष्ठात् अग्निः जायते मध्यमानात्

कोटः अपि सुमनः सङ्गात् आरोहित सतां शिरः।


उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- सैनिकः पञ्चमी सैनेकात सैनेकाभ्याम् सैनेकेभ्यः
मनुष्यः ______ ______ ______ ______

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- महिला  पञ्चमी महिलायाः महिलाभ्याम् महिलाभिः
देवी ______ ______ ______ ______

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- महिला  पञ्चमी महिलायाः महिलाभ्याम् महिलाभिः
कन्या ______ ______ ______ ______

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मित्रम् पञ्चमी मित्रम् मित्राभ्याम् मित्रेभ्यः
पात्रम् ______ ______ ______ ______

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

______ रक्षणाय वृक्षाणाम् आरोपणम् आवश्यकम्।


षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –

मानो हि महतां धनम्। 


षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –

गच्छन् पिपीलको याति
योजनानां शतान्यपि।


षष्ठीविभक्तियुक्तपदानां रचनां कुरुत –

______ ______ ______
______ ______ ______

प्रदत्तम् उदाहरणम् अनुसृत्य षष्ठीविभक्तिम् उपयुज्य पञ्च वाक्यानि लिखत।
उदाहरणम् – 

1. अहं विद्यायाः महत्त्वं जानामि।
2. कृषकस्य क्षेत्र हरितम् अस्ति।


सप्तमीविभक्तियुक्तपदानि चित्वा लिखत –

परोक्षे कार्यहन्तारम्,
प्रत्यक्षे प्रियवादिनम्।
वर्ययेत् तादृशं मित्रम्,
विषकुम्भं पयोमुखम्॥


अधिकरणकारकं सप्तमीविभक्तिं च उपयुज्य प्रदत्तम् उदाहरणाम् अनुसृत्य पञ्च वाक्यानि लिखत।

उदाहरणम् –
1. जले मत्स्याः सन्तरन्ति।
2. लतायां पुष्पाणि सन्ति


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×