English

पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत – यथा-काष्ठात् अग्निः जायते मध्यमानात्। कोटः अपि सुमनः सङ्गात् आरोहित सतां शिरः। - Sanskrit

Advertisements
Advertisements

Question

पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा- काष्ठात् अग्निः जायते मध्यमानात्

कोटः अपि सुमनः सङ्गात् आरोहित सतां शिरः।

One Line Answer

Solution

कोटः अपि सुमनः सङ्गात् आरोहित सतां शिरः।

shaalaa.com
कारकोपपदविभक्ति:
  Is there an error in this question or solution?
Chapter 6: कारकोपपदविभक्तिः - अभ्यासः 5 [Page 75]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 6 कारकोपपदविभक्तिः
अभ्यासः 5 | Q 2. i | Page 75

RELATED QUESTIONS

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पाठयति।


मञ्जूषायाः उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

(पुत्रः आगच्छति।)
अमितः  मातः! अतीव बुभुक्षा बाधते माम्। किं भोजन सज्जम्?
अम्बा आम् पुत्र! ______ कुरु।
अमितः किं ______? 
अम्बा तोरिका।
अमितः अहो बहिर्गन्तव्यम्।
विलम्बः भवति। बुभुक्षा नास्ति।
अम्बा (हसन्ती) ‘तोरिका’ इति कथने ______ समाप्ता किम्?
अमितः (हसन्) एवं नास्ति मातः!
अम्बा  तहिं ______ कुत्र खादिष्यसि?
अमितः  न जानामि।
अम्बा तहिं आगच्छा। उष्णं शाकं ______ च खाद।
अमितः अस्तु, शीघ्रं खादित्वा। गच्छामि।

 

रोटिका, शाकं रोटिकां च, बुभुक्षा, पक्वम्, भोजनम्

उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत -

अङ्कर अमित! मम ______ परितः हरिताः वृक्षाः सन्ति। (गृह)
अमितः  अतिशोभनम्। मम ______ उभयतः अवकरगृहम् अस्ति। (गृह)
अङ्कुरः  एतत् तु स्वास्थाय न उचितम्।
अमितः जानीमः वयम्।
अङ्कुरः ______ विना तु जीवनं नरकायते। (स्वास्थ्य)
अमितः धिक् एतादृशाः ______ ये इतस्ततः अवकर क्षिपन्ति। (जन)

उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
जन द्वितीया जनम् जनौ जनान्
पुरूष ______ ______ ______ ______

उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
शाखा द्वितीया शाखाम् शाखे शाखाः
जिव्हा ______ ______ ______ ______

कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

स्व ______ किं किं कुरुते मानवः।(प्रसन्नता)


अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

श्रमिकः
श्रमिकाय श्रमिका श्रमिका

 

कृषकः
______ ______ ______

अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

पत्त्रं
पत्राय पत्रेभ्याम् पत्रेभ्यः

 

पुष्पम्
______ ______ ______

कोष्ठकात् उचितं पदं चित्वा लिखत –

कुक्कुरः ______ इतस्ततः भ्रमति।


कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

______ अङ्कुरः प्रभवति।  (बीज)


कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

______ विद्युत् उद्भवति। (जल)


पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा- काष्ठात् अग्निः जायते मध्यमानात्।

दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते।


उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- महिला  पञ्चमी महिलायाः महिलाभ्याम् महिलाभिः
देवी ______ ______ ______ ______

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- महिला  पञ्चमी महिलायाः महिलाभ्याम् महिलाभिः
कन्या ______ ______ ______ ______

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

अद्य चिकित्सालयेषु  ______ संख्या प्रतिदिनं वर्धते।


कोष्ठकात् उचितं पदं चित्वा लिखत –

अद्य बाला: चलभाषस्य ______ रताः भवन्ति। 


उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –

यथा- जन 

जने जन्योः जनेषु

विद्वत्

______ ______ ______

उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –

यथा- जन 

जने जन्योः जनेषु

आत्मन्

______ ______ ______

उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –

यथा- जन 

जने जन्योः जनेषु

क्षमा

______ ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×