English

पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत – यथा- काष्ठात् अग्निः जायते मध्यमानात्। दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते। - Sanskrit

Advertisements
Advertisements

Question

पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा- काष्ठात् अग्निः जायते मध्यमानात्।

दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते।

One Line Answer

Solution

दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते।

shaalaa.com
कारकोपपदविभक्ति:
  Is there an error in this question or solution?
Chapter 6: कारकोपपदविभक्तिः - अभ्यासः 5 [Page 76]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 6 कारकोपपदविभक्तिः
अभ्यासः 5 | Q 2. v | Page 76

RELATED QUESTIONS

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पृच्छन्ति।


उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ विकसन्ति


उदाहरणानुसारं सार्थक पदं लिखत –

नि  ला

उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

महिला ______ गच्छन्ति। (उद्यान)


उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

तत्र ताः ______ कुर्वन्ति। (व्यायाम)


उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
शाखा द्वितीया शाखाम् शाखे शाखाः
लता ______ ______ ______ ______

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

सः जनः______ अन्धः तथापि पराश्रितः न अस्ति।


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

सः ______ बधिरः अस्ति।


तृतीया-बहुवचनशब्दानां रचनां कुरुत –


अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

श्रमिकः
श्रमिकाय श्रमिका श्रमिकाभ्याम्

 

जन:
______ ______ ______

अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

पत्त्रं
पत्राय पत्रेभ्याम् पत्रेभ्यः

 

फलम्
______ ______ ______

अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

श्रमिकः
श्रमिकाय श्रमिका श्रमिका

 

कृषकः
______ ______ ______

चतुर्थी-विभक्तियुक्तपदानि स्थूलरेखया चिह्नतानि कुरुत पृथक्तया लिखत च

शक्तिः परेषां परिपीडनाय।


उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मित्रम् पञ्चमी मित्रम् मित्राभ्याम् मित्रेभ्यः
गात्रम् ______ ______ ______ ______

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

बालः ______ अङ्के उपविशति।


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

______ रक्षणाय वृक्षाणाम् आरोपणम् आवश्यकम्।


उदाहरणानुसारं लिखत –

यथा-

नर
नरस्य नर्योः नराणां

 

विद्या
______ ______ ______

षष्ठीविभक्तियुक्तपदानां रचनां कुरुत –

______ ______ ______
______ ______ ______

प्रदत्तम् उदाहरणम् अनुसृत्य षष्ठीविभक्तिम् उपयुज्य पञ्च वाक्यानि लिखत।
उदाहरणम् – 

1. अहं विद्यायाः महत्त्वं जानामि।
2. कृषकस्य क्षेत्र हरितम् अस्ति।


कोष्ठकात् उचितं पदं चित्वा लिखत –

______ रक्षायाः विषये सचेताः भयेवुः।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×