English

कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत- छात्रः ______ पश्यति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

छात्रः ______ पश्यति।(दूरदर्शन)

Fill in the Blanks

Solution

छात्रः दूरदर्शनं पश्यति।

shaalaa.com
वृक्षाः
  Is there an error in this question or solution?
Chapter 5: वृक्षाः - अभ्यासः [Page 32]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 5 वृक्षाः
अभ्यासः | Q 2. (ख) | Page 32

RELATED QUESTIONS

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ वनानि

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विवचनम् बहुवचनम्
बिम्बम् ______ ______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ पवनान्

कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

 त्वं ______ पिबसि। (जल)


कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

आवाम्ग ______ च्छावः। (जन्तुशाला)


अधोलिखिते वाक्ये कर्तृपदानि चिनुत-

 विहगाः वृक्षेषु कूजन्ति।


अधोलिखिते वाक्ये कर्तृपदानि चिनुत-

पयोदर्पणे वृक्षाः स्वप्रतिबिम्बं पश्यन्ति।


प्रश्नानामुत्तराणि एकपदेन लिखत-

वृक्षाः कैः पातालं स्पृश्यन्ति ?


प्रश्नानामुत्तराणि एकपदेन लिखत-

वृक्षाः किं रचयन्ति?


प्रश्नानामुत्तराणि एकपदेन लिखत-

कौतुकेन वृक्षाः किं पश्यन्ति?


समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
तृतीया विडालेन विडालाभ्याम् विडालैः
  ______ मण्ड़ूकाभ्याम् ______

समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
चतुर्थी सर्पाय ______ सर्पेभ्यः
  ______ वानराभ्याम् ______

समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
पञ्चमी मोदकात् ______ ______
  ______ ______ वृक्षेभ्यः

समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
षष्ठी जनस्य जनयोः जनानाम्
  ______ ______ शुकानाम्

समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सप्तमी शिक्षके ______ शिक्षकेषु
  ______ मयूरयोः ______

भिन्नप्रकृतिकं पदं चिनुत-


भिन्नप्रकृतिकं पदं चिनुत-


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×