Advertisements
Advertisements
Question
कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
वृक्षाः ______ पिबन्ति। (पवन)
Solution
वृक्षाः पवनं पिबन्ति।
APPEARS IN
RELATED QUESTIONS
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | ______ | वनानि |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | जले | ______ |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
बिम्बम् | ______ | ______ |
कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
छात्रः ______ पश्यति।(दूरदर्शन)
कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
ताः ______ लिखन्ति। (कथा)
कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
आवाम्ग ______ च्छावः। (जन्तुशाला)
अधोलिखिते वाक्ये कर्तृपदानि चिनुत-
पयोदर्पणे वृक्षाः स्वप्रतिबिम्बं पश्यन्ति।
अधोलिखिते वाक्ये कर्तृपदानि चिनुत-
कृषकः अन्नानि उत्पादयति।
अधोलिखिते वाक्ये कर्तृपदानि चिनुत-
सरोवरे मत्स्याः सन्ति।
प्रश्नानामुत्तराणि एकपदेन लिखत-
वृक्षाः कैः पातालं स्पृश्यन्ति ?
प्रश्नानामुत्तराणि एकपदेन लिखत-
विहगाः कुत्र आसीनाः।
समुचितैः पदैः रिक्तस्थानानि पूरयत-
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
तृतीया | विडालेन | विडालाभ्याम् | विडालैः |
______ | मण्ड़ूकाभ्याम् | ______ |
समुचितैः पदैः रिक्तस्थानानि पूरयत-
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
चतुर्थी | सर्पाय | ______ | सर्पेभ्यः |
______ | वानराभ्याम् | ______ |
समुचितैः पदैः रिक्तस्थानानि पूरयत-
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
षष्ठी | जनस्य | जनयोः | जनानाम् |
______ | ______ | शुकानाम् |
भिन्नप्रकृतिकं पदं चिनुत-
भिन्नप्रकृतिकं पदं चिनुत-
भिन्नप्रकृतिकं पदं चिनुत-