Advertisements
Advertisements
Question
अधोलिखिते वाक्ये कर्तृपदानि चिनुत-
सरोवरे मत्स्याः सन्ति।
Solution
मत्स्याः
APPEARS IN
RELATED QUESTIONS
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
______ | ______ | वनानि |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
बिम्बम् | ______ | ______ |
कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
त्वं ______ पिबसि। (जल)
कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
छात्रः ______ पश्यति।(दूरदर्शन)
कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
वृक्षाः ______ पिबन्ति। (पवन)
कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
ताः ______ लिखन्ति। (कथा)
अधोलिखिते वाक्ये कर्तृपदानि चिनुत-
वृक्षाः नभः शिरस्सु वहन्ति।
अधोलिखिते वाक्ये कर्तृपदानि चिनुत-
विहगाः वृक्षेषु कूजन्ति।
प्रश्नानामुत्तराणि एकपदेन लिखत-
वृक्षाः कैः पातालं स्पृश्यन्ति ?
प्रश्नानामुत्तराणि एकपदेन लिखत-
वृक्षाः किं रचयन्ति?
प्रश्नानामुत्तराणि एकपदेन लिखत-
विहगाः कुत्र आसीनाः।
समुचितैः पदैः रिक्तस्थानानि पूरयत-
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा | गजः | गजौ | गजाः |
अश्वः | ______ | ______ |
समुचितैः पदैः रिक्तस्थानानि पूरयत-
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
द्वितीया | सूर्यम् | सूर्यौ | सूर्यान् |
______ | ______ | चन्द्रान् |
समुचितैः पदैः रिक्तस्थानानि पूरयत-
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
तृतीया | विडालेन | विडालाभ्याम् | विडालैः |
______ | मण्ड़ूकाभ्याम् | ______ |
समुचितैः पदैः रिक्तस्थानानि पूरयत-
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
षष्ठी | जनस्य | जनयोः | जनानाम् |
______ | ______ | शुकानाम् |