English

क्रमवाचकानि ______ (२) भवने योगेशः निवसति । - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

क्रमवाचकानि
______ (२) भवने योगेशः निवसति ।

Fill in the Blanks

Solution

द्वितीये भवने योगेशः निवसति ।

shaalaa.com
क्रमवाचकाः।
  Is there an error in this question or solution?
Chapter 11.3: सङ्ख्याविश्वम्। - सम्भाषापत्रम्‌ [Page 69]

APPEARS IN

Balbharati Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
Chapter 11.3 सङ्ख्याविश्वम्।
सम्भाषापत्रम्‌ | Q 3. (आ) (च) | Page 69
Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 15.3 सङ्ख्याविश्वम्।
सम्भाषापत्रम्‌ | Q 3. (आ) (च) | Page 100

RELATED QUESTIONS

योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत।

______ (3) महिलाः जलमाहर्तुं गच्छन्ति। (सङ्ख्यावाचकम्‌)


योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत ।

पौषमासः संवत्सरस्य ______ (10) मासः। (क्रमवाचकम्‌)


योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत।

भवने मम गृहं ______ (7) तले वर्तते। (क्रमवाचकम्‌)


आर्यभट्टः इति भारतवर्षेण प्रेषितः ______ उपग्रहः।


क्रमवाचकानि।

श्रीकृष्णः देवक्याः ______ (८) अपत्यम्‌।


क्रमवाचकानि।

पौषमासः संवत्सरस्य ______ (१०) मासः।


क्रमवाचकानि
आर्यभटः इति भारतवर्षेण प्रेषितः ______ (१) उपग्रहः ।


क्रमवाचकानि
भवने मम गृहं ______ (७) तले वर्तते ।


आवृक्तिवाचकानि।

अस्माकं कुटुम्बं संवत्सरस्य ______ (१) पर्यटनार्थं गच्छति।


योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत।

शङ्कराराचार्यस्य जन्म खिस्ताब्दे ______ (8) शतके अभवत्‌। (क्रमवाचकम्‌)


क्रम योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत।

श्रीकृष्णः देवक्याः ______ अपत्यम्‌।


क्रमवाचकम्‌

भारतशासनेन ______ (३) चान्द्रयानं प्रेषितम्‌।


क्रम योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत।

श्रीकृष्ण: देवक्या: ______ अपत्यम्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×