Advertisements
Advertisements
Question
क्रमवाचकानि
आर्यभटः इति भारतवर्षेण प्रेषितः ______ (१) उपग्रहः ।
Solution
आर्यभटः इति भारतवर्षेण प्रेषितः प्रथमः (१) उपग्रहः ।
RELATED QUESTIONS
योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत।
______ (3) महिलाः जलमाहर्तुं गच्छन्ति। (सङ्ख्यावाचकम्)
योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत ।
पौषमासः संवत्सरस्य ______ (10) मासः। (क्रमवाचकम्)
योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत।
भवने मम गृहं ______ (7) तले वर्तते। (क्रमवाचकम्)
आर्यभट्टः इति भारतवर्षेण प्रेषितः ______ उपग्रहः।
क्रमवाचकानि।
श्रीकृष्णः देवक्याः ______ (८) अपत्यम्।
क्रमवाचकानि।
पौषमासः संवत्सरस्य ______ (१०) मासः।
क्रमवाचकानि
भवने मम गृहं ______ (७) तले वर्तते ।
क्रमवाचकानि
______ (२) भवने योगेशः निवसति ।
आवृक्तिवाचकानि।
अस्माकं कुटुम्बं संवत्सरस्य ______ (१) पर्यटनार्थं गच्छति।
योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत।
शङ्कराराचार्यस्य जन्म खिस्ताब्दे ______ (8) शतके अभवत्। (क्रमवाचकम्)
क्रम योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत।
श्रीकृष्णः देवक्याः ______ अपत्यम्।
क्रमवाचकम्
भारतशासनेन ______ (३) चान्द्रयानं प्रेषितम्।
क्रम योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत।
श्रीकृष्ण: देवक्या: ______ अपत्यम्।