English

कस्मात् अर्थं निष्क्रष्टु रघु: चकमे? - Sanskrit (Elective)

Advertisements
Advertisements

Question

कस्मात् अर्थं निष्क्रष्टु रघु: चकमे?

One Line Answer

Solution

कुबेरात् अर्थं निष्क्रष्टु रघु: चकमे |

shaalaa.com
रघुकौत्ससंवादः
  Is there an error in this question or solution?
Chapter 2: रघुकौत्ससंवाद : - अभ्यासः [Page 21]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 2 रघुकौत्ससंवाद :
अभ्यासः | Q 1. (झ) | Page 21

RELATED QUESTIONS

कौत्स: कस्य शिष्य आसीत्?


रघु: कम् अध्वरम् अनुतिष्ठति स्म?


रघु: कस्मात् परीवादात् भीत: आसीत्?


हिरण्मयीं वृष्टि के शशंसु:?


कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

कुशाग्रबुद्धे! ______ कुशली। 


कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

हे राजन् सर्वत्र ______ अवेहि।


कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

______ अचिन्तयित्वा गुरुणा अहमुक्त: |


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

कोटीश्चतस्रो दश चाहर।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

द्वित्राण्यहान्यर्हसि सोढुमर्हन्।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

निष्क्रष्टुमर्थं चकमे कुबेरात्।


अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ अध्वरे।


अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ कोषजातम्।


अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ विवर्जिताय।


विग्रह पूर्वकं समासनाम निर्दिशत -

तपोधन:


विग्रह पूर्वकं समासनाम निर्दिशत -

वरतन्तुशिष्यः 


विग्रह पूर्वकं समासनाम निर्दिशत -

महर्षि:


विग्रह पूर्वकं समासनाम निर्दिशत -

विहिताधवराय


विग्रह पूर्वकं समासनाम निर्दिशत -

जगदेकनाथ:


प्रकृतिप्रत्ययविभाग: क्रियताम् -

अर्थी 


प्रकृतिप्रत्ययविभाग: क्रियताम् -

मृण्मयम् 


प्रकृतिप्रत्ययविभाग: क्रियताम् -

अवशिष्ट:


प्रकृतिप्रत्ययविभाग: क्रियताम् -

प्रस्तुतम्


प्रकृतिप्रत्ययविभाग: क्रियताम् -

उक्त: 


प्रकृतिप्रत्ययविभाग: क्रियताम् -

लब्धम् 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

जनस्य


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

तौ 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

सुमेरो:


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

भूय


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

वित्तस्य


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

गुरुणा


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

दिदेश 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

अभूत् 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

उत्सहते 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

अर्दति


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

याचते 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

अवोचत् 


अधोलिखितानां पदानां विलोम पदानि लिखत -

असकृत्


अधोलिखितानां पदानां विलोम पदानि लिखत -

अर्थी


अधोलिखितानां पदानां विलोम पदानि लिखत -

भासुरम् 


अधोलिखितानां पदानां विलोम पदानि लिखत -

वित्तम्


अधोलिखितानां पदानां विलोम पदानि लिखत -

वार्तम्


अधोलिखितानाम् अन्वयं कुरूत

स मृण्मये वीतहिरण्मयत्वात् .................. आतिथेय:। 


अधोलिखितेषु छन्द: निर्दिश्यताम् -

गुर्वर्थमर्थी श्रुतपारदृश्वा ......................... नवावतार :


अधोलिखितानां पदानां विलोम पदानि लिखत -

स त्वं प्रशस्ते महिते ...................... त्वदर्थम्।। 


'रघु-कौत्ससंवाद' सरलसंस्कृतभाषया स्वकीयै: वाक्यै: विशदयत।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×