English

अधोलिखितेषु छन्द: निर्दिश्यताम् - गुर्वर्थमर्थी श्रुतपारदृश्वा ......................... नवावतार : - Sanskrit (Elective)

Advertisements
Advertisements

Question

अधोलिखितेषु छन्द: निर्दिश्यताम् -

गुर्वर्थमर्थी श्रुतपारदृश्वा ......................... नवावतार :

One Line Answer

Solution

अस्मिन वाक्ये उपेन्द्रावज्रा छन्दः वर्तते |

shaalaa.com
रघुकौत्ससंवादः
  Is there an error in this question or solution?
Chapter 2: रघुकौत्ससंवाद : - अभ्यासः [Page 23]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 2 रघुकौत्ससंवाद :
अभ्यासः | Q 14. (ख) | Page 23

RELATED QUESTIONS

कौत्स: कस्य शिष्य आसीत्?


रघु: कम् अध्वरम् अनुतिष्ठति स्म?


मन्त्रकृताम् अग्रणी: क: आसीत्?


तीर्थप्रतिपादितद्धि: नरेन्द्र: कथमिव आभाति स्म?


कौत्सस्य गुरू: गुरुदक्षिणात्वेन कियद्धनं देयमिति आदिदेश?


कस्मात् अर्थं निष्क्रष्टु रघु: चकमे?


हिरण्मयीं वृष्टि के शशंसु:?


कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

मानधनाग्रयायी ______ तपोधनम् उवाच।


कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

कुशाग्रबुद्धे! ______ कुशली। 


कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

हे राजन् सर्वत्र ______ अवेहि।


कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

______ अचिन्तयित्वा गुरुणा अहमुक्त: |


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

द्वित्राण्यहान्यर्हसि सोढुमर्हन्।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

निष्क्रष्टुमर्थं चकमे कुबेरात्।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

दिदेश कौत्साय समस्तमेव।


अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ कोषजातम्।


अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ फलप्रसूति :।


विग्रह पूर्वकं समासनाम निर्दिशत -

उपात्तविद्य :


विग्रह पूर्वकं समासनाम निर्दिशत -

वरतन्तुशिष्यः 


विग्रह पूर्वकं समासनाम निर्दिशत -

जगदेकनाथ:


विग्रह पूर्वकं समासनाम निर्दिशत -

नृपति: 


विग्रह पूर्वकं समासनाम निर्दिशत -

अनवाप्य 


अधोलिखितानां पदानां समुचितं योजनं कुरूत -

( अ ) ( आ )
(क)  ते (1)  चतुर्दश
(ख)  चतस्त: दश च (2)  गुरुद्क्षिणार्थी
(ग)  अस्खलितोपचारां (3)  अहानि
(घ)  चैतन्यम् (4)  स्वस्ति अस्तु
(ङ)  कौत्स: (5)  प्रबोध: प्रकाशो वा
(च)  द्वित्राणि (6)  भक्तिम्

प्रकृतिप्रत्ययविभाग: क्रियताम् -

प्रस्तुतम्


प्रकृतिप्रत्ययविभाग: क्रियताम् -

उक्त: 


प्रकृतिप्रत्ययविभाग: क्रियताम् -

लब्धम् 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

जनस्य


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

प्रात:


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

सकाशात् 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

वित्तस्य


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

गुरुणा


अधोलिखतानां क्रियापदानाम् अन्येषु पुरूषवचनेषु रूपाणि लिखत -

अग्रहीत् 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

दिदेश 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

जगाद 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

उत्सहते 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

अवोचत् 


अधोलिखितानां पदानां विलोम पदानि लिखत -

निःशेषम्


अधोलिखितानां पदानां विलोम पदानि लिखत -

समस्तम् 


अधोलिखितानां पदानां विलोम पदानि लिखत -

अर्थी


अधोलिखितानां पदानां विलोम पदानि लिखत -

भासुरम् 


अधोलिखितानां पदानां विलोम पदानि लिखत -

वृष्टिः


अधोलिखितानां पदानां विलोम पदानि लिखत -

वदान्य: 


अधोलिखितानां पदानां विलोम पदानि लिखत -

गर्वः


अधोलिखितानां पदानां विलोम पदानि लिखत -

वार्तम्


अधोलिखितेषु प्रयुक्तानाम् अलङ्कराणां निर्देशं कुरूत

शरीरमात्रेण नरेन्द्र! तिष्ठत्र भासि ....................... इवावशिष्ट:॥


अधोलिखितेषु प्रयुक्तानाम् अलङ्कराणां निर्देशं कुरूत

तं भूपतिर्भासुरहेमराशिं ............ वज्रभित्रम्।


अधोलिखितेषु छन्द: निर्दिश्यताम् -

गुर्वर्थमर्थी श्रुतपारदृश्वा ......................... नवावतार :


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×