English

कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- मानधनाग्रयायी ______ तपोधनम् उवाच। - Sanskrit (Elective)

Advertisements
Advertisements

Question

कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

मानधनाग्रयायी ______ तपोधनम् उवाच।

Options

  • विशाम्पति:

  • अकृताज्जलि:

  • कौत्स:

MCQ
Fill in the Blanks

Solution

मानधनाग्रयायी विशाम्पति: तपोधनम् उवाच।

shaalaa.com
रघुकौत्ससंवादः
  Is there an error in this question or solution?
Chapter 2: रघुकौत्ससंवाद : - अभ्यासः [Page 21]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 2 रघुकौत्ससंवाद :
अभ्यासः | Q 2. (ख) | Page 21

RELATED QUESTIONS

कौत्स: किमर्थ रघुं प्राप?


मन्त्रकृताम् अग्रणी: क: आसीत्?


तीर्थप्रतिपादितद्धि: नरेन्द्र: कथमिव आभाति स्म?


रघु: कस्मात् परीवादात् भीत: आसीत्?


कस्मात् अर्थं निष्क्रष्टु रघु: चकमे?


कौ अभिनन्द्यसत्त्वौ अभूताम्?


कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

यशसा ______ अतिथिं प्रत्युज्जगाम।


कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

कुशाग्रबुद्धे! ______ कुशली। 


कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

______ अचिन्तयित्वा गुरुणा अहमुक्त: |


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

कोटीश्चतस्रो दश चाहर।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

माभूत्परीवादनवावतार:।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

द्वित्राण्यहान्यर्हसि सोढुमर्हन्।


अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ अध्वरे।


अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ फलप्रसूति :।


विग्रह पूर्वकं समासनाम निर्दिशत -

वरतन्तुशिष्यः 


विग्रह पूर्वकं समासनाम निर्दिशत -

विहिताधवराय


विग्रह पूर्वकं समासनाम निर्दिशत -

नृपति: 


प्रकृतिप्रत्ययविभाग: क्रियताम् -

मृण्मयम् 


प्रकृतिप्रत्ययविभाग: क्रियताम् -

शासितुः


प्रकृतिप्रत्ययविभाग: क्रियताम् -

अवशिष्ट:


प्रकृतिप्रत्ययविभाग: क्रियताम् -

प्रस्तुतम्


प्रकृतिप्रत्ययविभाग: क्रियताम् -

उक्त: 


प्रकृतिप्रत्ययविभाग: क्रियताम् -

अवाप्य 


प्रकृतिप्रत्ययविभाग: क्रियताम् -

अवेक्ष्य 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

द्वौ


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

सुमेरो:


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

प्रात:


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

भूय


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

वित्तस्य


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

गुरुणा


अधोलिखतानां क्रियापदानाम् अन्येषु पुरूषवचनेषु रूपाणि लिखत -

अग्रहीत् 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

दिदेश 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

उत्सहते 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

अर्दति


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

याचते 


अधोलिखितानां पदानां विलोम पदानि लिखत -

निःशेषम्


अधोलिखितानां पदानां विलोम पदानि लिखत -

अर्थी


अधोलिखितानां पदानां विलोम पदानि लिखत -

भासुरम् 


अधोलिखितानां पदानां विलोम पदानि लिखत -

वृष्टिः


अधोलिखितानां पदानां विलोम पदानि लिखत -

वित्तम्


अधोलिखितानां पदानां विलोम पदानि लिखत -

वदान्य: 


अधोलिखितानां पदानां विलोम पदानि लिखत -

 घनः 


अधोलिखितानां पदानां विलोम पदानि लिखत -

वार्तम्


अधोलिखितानाम् अन्वयं कुरूत

स मृण्मये वीतहिरण्मयत्वात् .................. आतिथेय:। 


अधोलिखितेषु प्रयुक्तानाम् अलङ्कराणां निर्देशं कुरूत

' यतस्त्वया ज्ञानमशेषमाप्तं लोकेन ........................ चैतन्यमिवोष्णरश्मे:।।


अधोलिखितेषु प्रयुक्तानाम् अलङ्कराणां निर्देशं कुरूत

तं भूपतिर्भासुरहेमराशिं ............ वज्रभित्रम्।


अधोलिखितेषु छन्द: निर्दिश्यताम् -

गुर्वर्थमर्थी श्रुतपारदृश्वा ......................... नवावतार :


अधोलिखितानां पदानां विलोम पदानि लिखत -

स त्वं प्रशस्ते महिते ...................... त्वदर्थम्।। 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×