Advertisements
Advertisements
प्रश्न
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
मानधनाग्रयायी ______ तपोधनम् उवाच।
पर्याय
विशाम्पति:
अकृताज्जलि:
कौत्स:
उत्तर
मानधनाग्रयायी विशाम्पति: तपोधनम् उवाच।
APPEARS IN
संबंधित प्रश्न
रघु: कम् अध्वरम् अनुतिष्ठति स्म?
कौत्स: किमर्थ रघुं प्राप?
तीर्थप्रतिपादितद्धि: नरेन्द्र: कथमिव आभाति स्म?
चातकोऽपि कं न याचते?
रघु: कस्मात् परीवादात् भीत: आसीत्?
हिरण्मयीं वृष्टि के शशंसु:?
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
कुशाग्रबुद्धे! ______ कुशली।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
कोटीश्चतस्रो दश चाहर।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
निष्क्रष्टुमर्थं चकमे कुबेरात्।
अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत
______ अध्वरे।
अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत
______ फलप्रसूति :।
अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत
______ विवर्जिताय।
विग्रह पूर्वकं समासनाम निर्दिशत -
उपात्तविद्य :
विग्रह पूर्वकं समासनाम निर्दिशत -
तपोधन:
विग्रह पूर्वकं समासनाम निर्दिशत -
विहिताधवराय
विग्रह पूर्वकं समासनाम निर्दिशत -
नृपति:
प्रकृतिप्रत्ययविभाग: क्रियताम् -
अर्थी
प्रकृतिप्रत्ययविभाग: क्रियताम् -
मृण्मयम्
प्रकृतिप्रत्ययविभाग: क्रियताम् -
शासितुः
प्रकृतिप्रत्ययविभाग: क्रियताम् -
अवशिष्ट:
प्रकृतिप्रत्ययविभाग: क्रियताम् -
प्रस्तुतम्
प्रकृतिप्रत्ययविभाग: क्रियताम् -
उक्त:
प्रकृतिप्रत्ययविभाग: क्रियताम् -
अवाप्य
प्रकृतिप्रत्ययविभाग: क्रियताम् -
लब्धम्
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
द्वौ
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
तौ
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
सुमेरो:
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
वित्तस्य
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
दिदेश
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
जगाद
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
अर्दति
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
याचते
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
अवोचत्
अधोलिखितानां पदानां विलोम पदानि लिखत -
असकृत्
अधोलिखितानां पदानां विलोम पदानि लिखत -
उदाराम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
अशुभम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
वित्तम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
वदान्य:
अधोलिखितानां पदानां विलोम पदानि लिखत -
गर्वः
अधोलिखितेषु प्रयुक्तानाम् अलङ्कराणां निर्देशं कुरूत
शरीरमात्रेण नरेन्द्र! तिष्ठत्र भासि ....................... इवावशिष्ट:॥
अधोलिखितेषु प्रयुक्तानाम् अलङ्कराणां निर्देशं कुरूत
तं भूपतिर्भासुरहेमराशिं ............ वज्रभित्रम्।
अधोलिखितेषु छन्द: निर्दिश्यताम् -
गुर्वर्थमर्थी श्रुतपारदृश्वा ......................... नवावतार :
अधोलिखितानां पदानां विलोम पदानि लिखत -
स त्वं प्रशस्ते महिते ...................... त्वदर्थम्।।
'रघु-कौत्ससंवाद' सरलसंस्कृतभाषया स्वकीयै: वाक्यै: विशदयत।