Advertisements
Advertisements
प्रश्न
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
यशसा ______ अतिथिं प्रत्युज्जगाम।
पर्याय
प्रकाशः
कृष्ण
आतिथेय
उत्तर
यशसा प्रकाशः अतिथिं प्रत्युज्जगाम।
APPEARS IN
संबंधित प्रश्न
कौत्स: कस्य शिष्य आसीत्?
रघु: कम् अध्वरम् अनुतिष्ठति स्म?
कौत्स: किमर्थ रघुं प्राप?
मन्त्रकृताम् अग्रणी: क: आसीत्?
चातकोऽपि कं न याचते?
कौत्सस्य गुरू: गुरुदक्षिणात्वेन कियद्धनं देयमिति आदिदेश?
कस्मात् अर्थं निष्क्रष्टु रघु: चकमे?
कौ अभिनन्द्यसत्त्वौ अभूताम्?
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
कुशाग्रबुद्धे! ______ कुशली।
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
हे राजन् सर्वत्र ______ अवेहि।
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
स्तम्बेन अवशिष्ट: ______ इव आभासि।
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
हे विद्वन! ______ गुरवे कियत् प्रदेयम्।
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
______ अचिन्तयित्वा गुरुणा अहमुक्त: |
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
कोटीश्चतस्रो दश चाहर।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
माभूत्परीवादनवावतार:।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
दिदेश कौत्साय समस्तमेव।
अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत
______ अध्वरे।
अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत
______ फलप्रसूति :।
अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत
______ विवर्जिताय।
विग्रह पूर्वकं समासनाम निर्दिशत -
विहिताधवराय
विग्रह पूर्वकं समासनाम निर्दिशत -
नृपति:
प्रकृतिप्रत्ययविभाग: क्रियताम् -
मृण्मयम्
प्रकृतिप्रत्ययविभाग: क्रियताम् -
अवशिष्ट:
प्रकृतिप्रत्ययविभाग: क्रियताम् -
उक्त्वा
प्रकृतिप्रत्ययविभाग: क्रियताम् -
प्रस्तुतम्
प्रकृतिप्रत्ययविभाग: क्रियताम् -
उक्त:
प्रकृतिप्रत्ययविभाग: क्रियताम् -
लब्धम्
प्रकृतिप्रत्ययविभाग: क्रियताम् -
अवेक्ष्य
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
तौ
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
सुमेरो:
अधोलिखतानां क्रियापदानाम् अन्येषु पुरूषवचनेषु रूपाणि लिखत -
अग्रहीत्
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
दिदेश
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
अभूत्
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
जगाद
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
उत्सहते
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
अर्दति
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
याचते
अधोलिखितानां पदानां विलोम पदानि लिखत -
निःशेषम्
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत-
नृप:
अधोलिखितानां पदानां विलोम पदानि लिखत -
भासुरम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
वदान्य:
अधोलिखितानां पदानां विलोम पदानि लिखत -
घनः
अधोलिखितानां पदानां विलोम पदानि लिखत -
वार्तम्
अधोलिखितेषु प्रयुक्तानाम् अलङ्कराणां निर्देशं कुरूत
शरीरमात्रेण नरेन्द्र! तिष्ठत्र भासि ....................... इवावशिष्ट:॥
अधोलिखितेषु प्रयुक्तानाम् अलङ्कराणां निर्देशं कुरूत
तं भूपतिर्भासुरहेमराशिं ............ वज्रभित्रम्।
अधोलिखितेषु छन्द: निर्दिश्यताम् -
गुर्वर्थमर्थी श्रुतपारदृश्वा ......................... नवावतार :