मराठी

रघु: कम् अध्वरम् अनुतिष्ठति स्म? - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

रघु: कम् अध्वरम् अनुतिष्ठति स्म?

एका वाक्यात उत्तर

उत्तर

रघुः विश्वजिति अध्वरम् अनुतिष्ठति स्म।

shaalaa.com
रघुकौत्ससंवादः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2: रघुकौत्ससंवाद : - अभ्यासः [पृष्ठ २०]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
पाठ 2 रघुकौत्ससंवाद :
अभ्यासः | Q 1. (ख) | पृष्ठ २०

संबंधित प्रश्‍न

कौत्स: किमर्थ रघुं प्राप?


तीर्थप्रतिपादितद्धि: नरेन्द्र: कथमिव आभाति स्म?


रघु: कस्मात् परीवादात् भीत: आसीत्?


कस्मात् अर्थं निष्क्रष्टु रघु: चकमे?


कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

यशसा ______ अतिथिं प्रत्युज्जगाम।


कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

कुशाग्रबुद्धे! ______ कुशली। 


कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

हे विद्वन! ______ गुरवे कियत् प्रदेयम्।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

कोटीश्चतस्रो दश चाहर।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

माभूत्परीवादनवावतार:।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

द्वित्राण्यहान्यर्हसि सोढुमर्हन्।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

दिदेश कौत्साय समस्तमेव।


अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ कोषजातम्।


अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ अनुमितव्ययस्य।


अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ फलप्रसूति :।


विग्रह पूर्वकं समासनाम निर्दिशत -

महर्षि:


विग्रह पूर्वकं समासनाम निर्दिशत -

विहिताधवराय


विग्रह पूर्वकं समासनाम निर्दिशत -

जगदेकनाथ:


विग्रह पूर्वकं समासनाम निर्दिशत -

नृपति: 


अधोलिखितानां पदानां समुचितं योजनं कुरूत -

( अ ) ( आ )
(क)  ते (1)  चतुर्दश
(ख)  चतस्त: दश च (2)  गुरुद्क्षिणार्थी
(ग)  अस्खलितोपचारां (3)  अहानि
(घ)  चैतन्यम् (4)  स्वस्ति अस्तु
(ङ)  कौत्स: (5)  प्रबोध: प्रकाशो वा
(च)  द्वित्राणि (6)  भक्तिम्

प्रकृतिप्रत्ययविभाग: क्रियताम् -

मृण्मयम् 


प्रकृतिप्रत्ययविभाग: क्रियताम् -

उक्त: 


प्रकृतिप्रत्ययविभाग: क्रियताम् -

अवाप्य 


प्रकृतिप्रत्ययविभाग: क्रियताम् -

अवेक्ष्य 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

जनस्य


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

द्वौ


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

मे


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

भूय


अधोलिखतानां क्रियापदानाम् अन्येषु पुरूषवचनेषु रूपाणि लिखत -

अग्रहीत् 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

दिदेश 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

अभूत् 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

जगाद 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

उत्सहते 


अधोलिखितानां पदानां विलोम पदानि लिखत -

निःशेषम्


अधोलिखितानां पदानां विलोम पदानि लिखत -

अशुभम् 


अधोलिखितानां पदानां विलोम पदानि लिखत -

समस्तम् 


अधोलिखितानां पदानां विलोम पदानि लिखत -

अर्थी


अधोलिखितानां पदानां विलोम पदानि लिखत -

भासुरम् 


अधोलिखितानां पदानां विलोम पदानि लिखत -

वृष्टिः


अधोलिखितानां पदानां विलोम पदानि लिखत -

वित्तम्


अधोलिखितानां पदानां विलोम पदानि लिखत -

द्विजराज: 


अधोलिखितानां पदानां विलोम पदानि लिखत -

गर्वः


अधोलिखितानाम् अन्वयं कुरूत

स मृण्मये वीतहिरण्मयत्वात् .................. आतिथेय:। 


अधोलिखितेषु प्रयुक्तानाम् अलङ्कराणां निर्देशं कुरूत

' यतस्त्वया ज्ञानमशेषमाप्तं लोकेन ........................ चैतन्यमिवोष्णरश्मे:।।


अधोलिखितानां पदानां विलोम पदानि लिखत -

स त्वं प्रशस्ते महिते ...................... त्वदर्थम्।। 


'रघु-कौत्ससंवाद' सरलसंस्कृतभाषया स्वकीयै: वाक्यै: विशदयत।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×