Advertisements
Advertisements
प्रश्न
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
जनस्य
उत्तर
जनस्य = जन शब्दः,षष्ठी विभक्ति,एकवचन,पुल्लिङ्ग शब्दः |
APPEARS IN
संबंधित प्रश्न
रघु: कम् अध्वरम् अनुतिष्ठति स्म?
मन्त्रकृताम् अग्रणी: क: आसीत्?
तीर्थप्रतिपादितद्धि: नरेन्द्र: कथमिव आभाति स्म?
चातकोऽपि कं न याचते?
कौत्सस्य गुरू: गुरुदक्षिणात्वेन कियद्धनं देयमिति आदिदेश?
रघु: कस्मात् परीवादात् भीत: आसीत्?
हिरण्मयीं वृष्टि के शशंसु:?
कौ अभिनन्द्यसत्त्वौ अभूताम्?
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
यशसा ______ अतिथिं प्रत्युज्जगाम।
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
मानधनाग्रयायी ______ तपोधनम् उवाच।
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
स्तम्बेन अवशिष्ट: ______ इव आभासि।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
माभूत्परीवादनवावतार:।
अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत
______ कोषजातम्।
अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत
______ फलप्रसूति :।
विग्रह पूर्वकं समासनाम निर्दिशत -
उपात्तविद्य :
विग्रह पूर्वकं समासनाम निर्दिशत -
महर्षि:
विग्रह पूर्वकं समासनाम निर्दिशत -
विहिताधवराय
विग्रह पूर्वकं समासनाम निर्दिशत -
जगदेकनाथ:
विग्रह पूर्वकं समासनाम निर्दिशत -
नृपति:
अधोलिखितानां पदानां समुचितं योजनं कुरूत -
( अ ) | ( आ ) | ||
(क) | ते | (1) | चतुर्दश |
(ख) | चतस्त: दश च | (2) | गुरुद्क्षिणार्थी |
(ग) | अस्खलितोपचारां | (3) | अहानि |
(घ) | चैतन्यम् | (4) | स्वस्ति अस्तु |
(ङ) | कौत्स: | (5) | प्रबोध: प्रकाशो वा |
(च) | द्वित्राणि | (6) | भक्तिम् |
प्रकृतिप्रत्ययविभाग: क्रियताम् -
मृण्मयम्
प्रकृतिप्रत्ययविभाग: क्रियताम् -
अवशिष्ट:
प्रकृतिप्रत्ययविभाग: क्रियताम् -
उक्त्वा
प्रकृतिप्रत्ययविभाग: क्रियताम् -
उक्त:
प्रकृतिप्रत्ययविभाग: क्रियताम् -
अवाप्य
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
तौ
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
प्रात:
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
भूय
अधोलिखतानां क्रियापदानाम् अन्येषु पुरूषवचनेषु रूपाणि लिखत -
अग्रहीत्
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
दिदेश
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
अभूत्
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
उत्सहते
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
अर्दति
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
याचते
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
अवोचत्
अधोलिखितानां पदानां विलोम पदानि लिखत -
उदाराम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
अशुभम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
भासुरम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
वदान्य:
अधोलिखितानां पदानां विलोम पदानि लिखत -
द्विजराज:
अधोलिखितानां पदानां विलोम पदानि लिखत -
घनः
अधोलिखितानां पदानां विलोम पदानि लिखत -
वार्तम्
अधोलिखितानाम् अन्वयं कुरूत
स मृण्मये वीतहिरण्मयत्वात् .................. आतिथेय:।
अधोलिखितानाम् अन्वयं कुरूत
स त्वं प्रशस्ते महिते मदीये .......................... त्वदर्थम्।
अधोलिखितेषु प्रयुक्तानाम् अलङ्कराणां निर्देशं कुरूत
तं भूपतिर्भासुरहेमराशिं ............ वज्रभित्रम्।
अधोलिखितेषु छन्द: निर्दिश्यताम् -
गुर्वर्थमर्थी श्रुतपारदृश्वा ......................... नवावतार :
अधोलिखितेषु छन्द: निर्दिश्यताम् -
गुर्वर्थमर्थी श्रुतपारदृश्वा ......................... नवावतार :
'रघु-कौत्ससंवाद' सरलसंस्कृतभाषया स्वकीयै: वाक्यै: विशदयत।