Advertisements
Advertisements
प्रश्न
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
अवोचत्
उत्तर
अवोचत् = ब्रु धातु,लुङ् लकार,प्रथम पुरुष एकवचन
APPEARS IN
संबंधित प्रश्न
कौत्स: कस्य शिष्य आसीत्?
रघु: कम् अध्वरम् अनुतिष्ठति स्म?
कौत्स: किमर्थ रघुं प्राप?
तीर्थप्रतिपादितद्धि: नरेन्द्र: कथमिव आभाति स्म?
चातकोऽपि कं न याचते?
कस्मात् अर्थं निष्क्रष्टु रघु: चकमे?
हिरण्मयीं वृष्टि के शशंसु:?
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
यशसा ______ अतिथिं प्रत्युज्जगाम।
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
मानधनाग्रयायी ______ तपोधनम् उवाच।
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
स्तम्बेन अवशिष्ट: ______ इव आभासि।
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
______ अचिन्तयित्वा गुरुणा अहमुक्त: |
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
कोटीश्चतस्रो दश चाहर।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
द्वित्राण्यहान्यर्हसि सोढुमर्हन्।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
निष्क्रष्टुमर्थं चकमे कुबेरात्।
अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत
______ कोषजातम्।
अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत
______ अनुमितव्ययस्य।
अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत
______ विवर्जिताय।
विग्रह पूर्वकं समासनाम निर्दिशत -
महर्षि:
विग्रह पूर्वकं समासनाम निर्दिशत -
विहिताधवराय
विग्रह पूर्वकं समासनाम निर्दिशत -
अनवाप्य
प्रकृतिप्रत्ययविभाग: क्रियताम् -
अर्थी
प्रकृतिप्रत्ययविभाग: क्रियताम् -
मृण्मयम्
प्रकृतिप्रत्ययविभाग: क्रियताम् -
शासितुः
प्रकृतिप्रत्ययविभाग: क्रियताम् -
प्रस्तुतम्
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
जनस्य
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
द्वौ
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
मे
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
भूय
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
वित्तस्य
अधोलिखतानां क्रियापदानाम् अन्येषु पुरूषवचनेषु रूपाणि लिखत -
अग्रहीत्
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
अभूत्
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
याचते
अधोलिखितानां पदानां विलोम पदानि लिखत -
निःशेषम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
असकृत्
अधोलिखितानां पदानां विलोम पदानि लिखत -
समस्तम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
भासुरम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
वदान्य:
अधोलिखितानां पदानां विलोम पदानि लिखत -
द्विजराज:
अधोलिखितानां पदानां विलोम पदानि लिखत -
गर्वः
अधोलिखितेषु प्रयुक्तानाम् अलङ्कराणां निर्देशं कुरूत
' यतस्त्वया ज्ञानमशेषमाप्तं लोकेन ........................ चैतन्यमिवोष्णरश्मे:।।
अधोलिखितेषु प्रयुक्तानाम् अलङ्कराणां निर्देशं कुरूत
तं भूपतिर्भासुरहेमराशिं ............ वज्रभित्रम्।
अधोलिखितेषु छन्द: निर्दिश्यताम् -
गुर्वर्थमर्थी श्रुतपारदृश्वा ......................... नवावतार :
अधोलिखितानां पदानां विलोम पदानि लिखत -
स त्वं प्रशस्ते महिते ...................... त्वदर्थम्।।
'रघु-कौत्ससंवाद' सरलसंस्कृतभाषया स्वकीयै: वाक्यै: विशदयत।