Advertisements
Advertisements
प्रश्न
हिरण्मयीं वृष्टि के शशंसु:?
उत्तर
कोषगृहे नियुक्ता अधिकारिणः
APPEARS IN
संबंधित प्रश्न
कौत्स: कस्य शिष्य आसीत्?
रघु: कम् अध्वरम् अनुतिष्ठति स्म?
कौत्स: किमर्थ रघुं प्राप?
मन्त्रकृताम् अग्रणी: क: आसीत्?
तीर्थप्रतिपादितद्धि: नरेन्द्र: कथमिव आभाति स्म?
कौत्सस्य गुरू: गुरुदक्षिणात्वेन कियद्धनं देयमिति आदिदेश?
कौ अभिनन्द्यसत्त्वौ अभूताम्?
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
कुशाग्रबुद्धे! ______ कुशली।
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
स्तम्बेन अवशिष्ट: ______ इव आभासि।
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
हे विद्वन! ______ गुरवे कियत् प्रदेयम्।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
कोटीश्चतस्रो दश चाहर।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
द्वित्राण्यहान्यर्हसि सोढुमर्हन्।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
दिदेश कौत्साय समस्तमेव।
अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत
______ अध्वरे।
अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत
______ कोषजातम्।
अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत
______ फलप्रसूति :।
विग्रह पूर्वकं समासनाम निर्दिशत -
जगदेकनाथ:
विग्रह पूर्वकं समासनाम निर्दिशत -
नृपति:
विग्रह पूर्वकं समासनाम निर्दिशत -
अनवाप्य
प्रकृतिप्रत्ययविभाग: क्रियताम् -
अर्थी
प्रकृतिप्रत्ययविभाग: क्रियताम् -
शासितुः
प्रकृतिप्रत्ययविभाग: क्रियताम् -
उक्त्वा
प्रकृतिप्रत्ययविभाग: क्रियताम् -
प्रस्तुतम्
प्रकृतिप्रत्ययविभाग: क्रियताम् -
उक्त:
प्रकृतिप्रत्ययविभाग: क्रियताम् -
अवाप्य
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
तौ
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
सुमेरो:
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
प्रात:
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
सकाशात्
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
वित्तस्य
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
गुरुणा
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
उत्सहते
अधोलिखितानां पदानां विलोम पदानि लिखत -
निःशेषम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
असकृत्
अधोलिखितानां पदानां विलोम पदानि लिखत -
उदाराम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
अशुभम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
समस्तम्
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत-
नृप:
अधोलिखितानां पदानां विलोम पदानि लिखत -
वृष्टिः
अधोलिखितानां पदानां विलोम पदानि लिखत -
वित्तम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
वदान्य:
अधोलिखितानां पदानां विलोम पदानि लिखत -
द्विजराज:
अधोलिखितानां पदानां विलोम पदानि लिखत -
वार्तम्
अधोलिखितानाम् अन्वयं कुरूत
स मृण्मये वीतहिरण्मयत्वात् .................. आतिथेय:।
अधोलिखितेषु प्रयुक्तानाम् अलङ्कराणां निर्देशं कुरूत
शरीरमात्रेण नरेन्द्र! तिष्ठत्र भासि ....................... इवावशिष्ट:॥
अधोलिखितानां पदानां विलोम पदानि लिखत -
स त्वं प्रशस्ते महिते ...................... त्वदर्थम्।।
'रघु-कौत्ससंवाद' सरलसंस्कृतभाषया स्वकीयै: वाक्यै: विशदयत।