मराठी

अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत- नृप: - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत-

नृप:  

एका वाक्यात उत्तर

उत्तर

नृपः - एकदा एकः नृपः आसीत्।    

shaalaa.com
रघुकौत्ससंवादः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2: रघुकौत्ससंवाद : - अभ्यासः [पृष्ठ २३]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
पाठ 2 रघुकौत्ससंवाद :
अभ्यासः | Q 11. (क) | पृष्ठ २३

संबंधित प्रश्‍न

रघु: कम् अध्वरम् अनुतिष्ठति स्म?


कस्मात् अर्थं निष्क्रष्टु रघु: चकमे?


कौ अभिनन्द्यसत्त्वौ अभूताम्?


कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

यशसा ______ अतिथिं प्रत्युज्जगाम।


कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

मानधनाग्रयायी ______ तपोधनम् उवाच।


कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

हे राजन् सर्वत्र ______ अवेहि।


कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

स्तम्बेन अवशिष्ट: ______ इव आभासि।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

माभूत्परीवादनवावतार:।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

दिदेश कौत्साय समस्तमेव।


अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ कोषजातम्।


अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ विवर्जिताय।


विग्रह पूर्वकं समासनाम निर्दिशत -

वरतन्तुशिष्यः 


विग्रह पूर्वकं समासनाम निर्दिशत -

अनवाप्य 


प्रकृतिप्रत्ययविभाग: क्रियताम् -

मृण्मयम् 


प्रकृतिप्रत्ययविभाग: क्रियताम् -

शासितुः


प्रकृतिप्रत्ययविभाग: क्रियताम् -

अवशिष्ट:


प्रकृतिप्रत्ययविभाग: क्रियताम् -

उक्त्वा 


प्रकृतिप्रत्ययविभाग: क्रियताम् -

उक्त: 


प्रकृतिप्रत्ययविभाग: क्रियताम् -

अवाप्य 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

तौ 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

प्रात:


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

सकाशात् 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

भूय


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

वित्तस्य


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

गुरुणा


अधोलिखतानां क्रियापदानाम् अन्येषु पुरूषवचनेषु रूपाणि लिखत -

अग्रहीत् 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

अभूत् 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

उत्सहते 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

अर्दति


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

याचते 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

अवोचत् 


अधोलिखितानां पदानां विलोम पदानि लिखत -

निःशेषम्


अधोलिखितानां पदानां विलोम पदानि लिखत -

असकृत्


अधोलिखितानां पदानां विलोम पदानि लिखत -

उदाराम् 


अधोलिखितानां पदानां विलोम पदानि लिखत -

समस्तम् 


अधोलिखितानां पदानां विलोम पदानि लिखत -

अर्थी


अधोलिखितानां पदानां विलोम पदानि लिखत -

वृष्टिः


अधोलिखितानां पदानां विलोम पदानि लिखत -

वदान्य: 


अधोलिखितानां पदानां विलोम पदानि लिखत -

द्विजराज: 


अधोलिखितानां पदानां विलोम पदानि लिखत -

गर्वः


अधोलिखितानां पदानां विलोम पदानि लिखत -

वार्तम्


अधोलिखितानाम् अन्वयं कुरूत

स त्वं प्रशस्ते महिते मदीये .......................... त्वदर्थम्।


अधोलिखितेषु प्रयुक्तानाम् अलङ्कराणां निर्देशं कुरूत

' यतस्त्वया ज्ञानमशेषमाप्तं लोकेन ........................ चैतन्यमिवोष्णरश्मे:।।


अधोलिखितेषु छन्द: निर्दिश्यताम् -

गुर्वर्थमर्थी श्रुतपारदृश्वा ......................... नवावतार :


'रघु-कौत्ससंवाद' सरलसंस्कृतभाषया स्वकीयै: वाक्यै: विशदयत।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×