Advertisements
Advertisements
प्रश्न
विग्रह पूर्वकं समासनाम निर्दिशत -
अनवाप्य
उत्तर
अनवाप्य = न अनवाप्य,नञ समास
APPEARS IN
संबंधित प्रश्न
कौत्स: किमर्थ रघुं प्राप?
चातकोऽपि कं न याचते?
हिरण्मयीं वृष्टि के शशंसु:?
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
यशसा ______ अतिथिं प्रत्युज्जगाम।
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
मानधनाग्रयायी ______ तपोधनम् उवाच।
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
हे विद्वन! ______ गुरवे कियत् प्रदेयम्।
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
______ अचिन्तयित्वा गुरुणा अहमुक्त: |
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
कोटीश्चतस्रो दश चाहर।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
निष्क्रष्टुमर्थं चकमे कुबेरात्।
अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत
______ कोषजातम्।
विग्रह पूर्वकं समासनाम निर्दिशत -
उपात्तविद्य :
विग्रह पूर्वकं समासनाम निर्दिशत -
तपोधन:
विग्रह पूर्वकं समासनाम निर्दिशत -
महर्षि:
विग्रह पूर्वकं समासनाम निर्दिशत -
विहिताधवराय
विग्रह पूर्वकं समासनाम निर्दिशत -
जगदेकनाथ:
प्रकृतिप्रत्ययविभाग: क्रियताम् -
अर्थी
प्रकृतिप्रत्ययविभाग: क्रियताम् -
मृण्मयम्
प्रकृतिप्रत्ययविभाग: क्रियताम् -
शासितुः
प्रकृतिप्रत्ययविभाग: क्रियताम् -
प्रस्तुतम्
प्रकृतिप्रत्ययविभाग: क्रियताम् -
अवेक्ष्य
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
जनस्य
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
द्वौ
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
तौ
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
प्रात:
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
सकाशात्
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
मे
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
भूय
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
गुरुणा
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
दिदेश
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
अभूत्
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
जगाद
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
उत्सहते
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
अवोचत्
अधोलिखितानां पदानां विलोम पदानि लिखत -
उदाराम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
अशुभम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
अर्थी
अधोलिखितानां पदानां विलोम पदानि लिखत -
भासुरम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
वृष्टिः
अधोलिखितानां पदानां विलोम पदानि लिखत -
वदान्य:
अधोलिखितानां पदानां विलोम पदानि लिखत -
द्विजराज:
अधोलिखितानां पदानां विलोम पदानि लिखत -
गर्वः
अधोलिखितानां पदानां विलोम पदानि लिखत -
वार्तम्
अधोलिखितानाम् अन्वयं कुरूत
स त्वं प्रशस्ते महिते मदीये .......................... त्वदर्थम्।
अधोलिखितानां पदानां विलोम पदानि लिखत -
स त्वं प्रशस्ते महिते ...................... त्वदर्थम्।।