मराठी

प्रकृतिप्रत्ययविभाग: क्रियताम् - मृण्मयम् - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

प्रकृतिप्रत्ययविभाग: क्रियताम् -

मृण्मयम् 

एका वाक्यात उत्तर

उत्तर

मृण्मयम् = मृत + मयट

shaalaa.com
रघुकौत्ससंवादः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2: रघुकौत्ससंवाद : - अभ्यासः [पृष्ठ २२]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
पाठ 2 रघुकौत्ससंवाद :
अभ्यासः | Q 7. (ख) | पृष्ठ २२

संबंधित प्रश्‍न

कौत्स: कस्य शिष्य आसीत्?


रघु: कम् अध्वरम् अनुतिष्ठति स्म?


कौत्स: किमर्थ रघुं प्राप?


मन्त्रकृताम् अग्रणी: क: आसीत्?


चातकोऽपि कं न याचते?


कौत्सस्य गुरू: गुरुदक्षिणात्वेन कियद्धनं देयमिति आदिदेश?


रघु: कस्मात् परीवादात् भीत: आसीत्?


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

कोटीश्चतस्रो दश चाहर।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

माभूत्परीवादनवावतार:।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

निष्क्रष्टुमर्थं चकमे कुबेरात्।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

दिदेश कौत्साय समस्तमेव।


अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ अध्वरे।


अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ फलप्रसूति :।


विग्रह पूर्वकं समासनाम निर्दिशत -

नृपति: 


विग्रह पूर्वकं समासनाम निर्दिशत -

अनवाप्य 


अधोलिखितानां पदानां समुचितं योजनं कुरूत -

( अ ) ( आ )
(क)  ते (1)  चतुर्दश
(ख)  चतस्त: दश च (2)  गुरुद्क्षिणार्थी
(ग)  अस्खलितोपचारां (3)  अहानि
(घ)  चैतन्यम् (4)  स्वस्ति अस्तु
(ङ)  कौत्स: (5)  प्रबोध: प्रकाशो वा
(च)  द्वित्राणि (6)  भक्तिम्

प्रकृतिप्रत्ययविभाग: क्रियताम् -

शासितुः


प्रकृतिप्रत्ययविभाग: क्रियताम् -

प्रस्तुतम्


प्रकृतिप्रत्ययविभाग: क्रियताम् -

अवाप्य 


प्रकृतिप्रत्ययविभाग: क्रियताम् -

लब्धम् 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

तौ 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

सुमेरो:


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

प्रात:


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

सकाशात् 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

मे


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

वित्तस्य


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

गुरुणा


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

दिदेश 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

उत्सहते 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

अर्दति


अधोलिखितानां पदानां विलोम पदानि लिखत -

निःशेषम्


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत-

नृप:  


अधोलिखितानां पदानां विलोम पदानि लिखत -

वृष्टिः


अधोलिखितानां पदानां विलोम पदानि लिखत -

वित्तम्


अधोलिखितानां पदानां विलोम पदानि लिखत -

वदान्य: 


अधोलिखितानां पदानां विलोम पदानि लिखत -

द्विजराज: 


अधोलिखितानां पदानां विलोम पदानि लिखत -

गर्वः


अधोलिखितानां पदानां विलोम पदानि लिखत -

 घनः 


अधोलिखितानां पदानां विलोम पदानि लिखत -

वार्तम्


अधोलिखितानाम् अन्वयं कुरूत

स मृण्मये वीतहिरण्मयत्वात् .................. आतिथेय:। 


अधोलिखितेषु प्रयुक्तानाम् अलङ्कराणां निर्देशं कुरूत

' यतस्त्वया ज्ञानमशेषमाप्तं लोकेन ........................ चैतन्यमिवोष्णरश्मे:।।


अधोलिखितेषु प्रयुक्तानाम् अलङ्कराणां निर्देशं कुरूत

शरीरमात्रेण नरेन्द्र! तिष्ठत्र भासि ....................... इवावशिष्ट:॥


अधोलिखितेषु छन्द: निर्दिश्यताम् -

गुर्वर्थमर्थी श्रुतपारदृश्वा ......................... नवावतार :


अधोलिखितानां पदानां विलोम पदानि लिखत -

स त्वं प्रशस्ते महिते ...................... त्वदर्थम्।। 


'रघु-कौत्ससंवाद' सरलसंस्कृतभाषया स्वकीयै: वाक्यै: विशदयत।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×