Advertisements
Advertisements
प्रश्न
विग्रह पूर्वकं समासनाम निर्दिशत -
विहिताधवराय
उत्तर
विहिताधवराय =विहितम् अध्वरं येन सः,चतुर्थी तत्पुरुषः
APPEARS IN
संबंधित प्रश्न
मन्त्रकृताम् अग्रणी: क: आसीत्?
चातकोऽपि कं न याचते?
कौत्सस्य गुरू: गुरुदक्षिणात्वेन कियद्धनं देयमिति आदिदेश?
रघु: कस्मात् परीवादात् भीत: आसीत्?
कौ अभिनन्द्यसत्त्वौ अभूताम्?
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
मानधनाग्रयायी ______ तपोधनम् उवाच।
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
कुशाग्रबुद्धे! ______ कुशली।
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
हे राजन् सर्वत्र ______ अवेहि।
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
स्तम्बेन अवशिष्ट: ______ इव आभासि।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
कोटीश्चतस्रो दश चाहर।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
द्वित्राण्यहान्यर्हसि सोढुमर्हन्।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
निष्क्रष्टुमर्थं चकमे कुबेरात्।
अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत
______ अध्वरे।
अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत
______ विवर्जिताय।
विग्रह पूर्वकं समासनाम निर्दिशत -
उपात्तविद्य :
विग्रह पूर्वकं समासनाम निर्दिशत -
तपोधन:
विग्रह पूर्वकं समासनाम निर्दिशत -
वरतन्तुशिष्यः
विग्रह पूर्वकं समासनाम निर्दिशत -
महर्षि:
विग्रह पूर्वकं समासनाम निर्दिशत -
जगदेकनाथ:
अधोलिखितानां पदानां समुचितं योजनं कुरूत -
( अ ) | ( आ ) | ||
(क) | ते | (1) | चतुर्दश |
(ख) | चतस्त: दश च | (2) | गुरुद्क्षिणार्थी |
(ग) | अस्खलितोपचारां | (3) | अहानि |
(घ) | चैतन्यम् | (4) | स्वस्ति अस्तु |
(ङ) | कौत्स: | (5) | प्रबोध: प्रकाशो वा |
(च) | द्वित्राणि | (6) | भक्तिम् |
प्रकृतिप्रत्ययविभाग: क्रियताम् -
अर्थी
प्रकृतिप्रत्ययविभाग: क्रियताम् -
मृण्मयम्
प्रकृतिप्रत्ययविभाग: क्रियताम् -
अवशिष्ट:
प्रकृतिप्रत्ययविभाग: क्रियताम् -
उक्त:
प्रकृतिप्रत्ययविभाग: क्रियताम् -
अवाप्य
प्रकृतिप्रत्ययविभाग: क्रियताम् -
अवेक्ष्य
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
जनस्य
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
द्वौ
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
सुमेरो:
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
प्रात:
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
मे
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
भूय
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
वित्तस्य
अधोलिखतानां क्रियापदानाम् अन्येषु पुरूषवचनेषु रूपाणि लिखत -
अग्रहीत्
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
अभूत्
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
याचते
अधोलिखितानां पदानां विलोम पदानि लिखत -
समस्तम्
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत-
नृप:
अधोलिखितानां पदानां विलोम पदानि लिखत -
अर्थी
अधोलिखितानां पदानां विलोम पदानि लिखत -
भासुरम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
वृष्टिः
अधोलिखितानां पदानां विलोम पदानि लिखत -
द्विजराज:
अधोलिखितानां पदानां विलोम पदानि लिखत -
गर्वः
अधोलिखितानां पदानां विलोम पदानि लिखत -
वार्तम्
अधोलिखितानाम् अन्वयं कुरूत
स मृण्मये वीतहिरण्मयत्वात् .................. आतिथेय:।
अधोलिखितानाम् अन्वयं कुरूत
स त्वं प्रशस्ते महिते मदीये .......................... त्वदर्थम्।
अधोलिखितेषु प्रयुक्तानाम् अलङ्कराणां निर्देशं कुरूत
' यतस्त्वया ज्ञानमशेषमाप्तं लोकेन ........................ चैतन्यमिवोष्णरश्मे:।।
अधोलिखितेषु छन्द: निर्दिश्यताम् -
गुर्वर्थमर्थी श्रुतपारदृश्वा ......................... नवावतार :