Advertisements
Advertisements
प्रश्न
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
कुशाग्रबुद्धे! ______ कुशली।
पर्याय
ते शिष्य
ते गुरु
अग्रणी:
उत्तर
कुशाग्रबुद्धे ते गुरुः कुशली।
APPEARS IN
संबंधित प्रश्न
रघु: कम् अध्वरम् अनुतिष्ठति स्म?
मन्त्रकृताम् अग्रणी: क: आसीत्?
तीर्थप्रतिपादितद्धि: नरेन्द्र: कथमिव आभाति स्म?
हिरण्मयीं वृष्टि के शशंसु:?
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
यशसा ______ अतिथिं प्रत्युज्जगाम।
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
हे राजन् सर्वत्र ______ अवेहि।
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
स्तम्बेन अवशिष्ट: ______ इव आभासि।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
माभूत्परीवादनवावतार:।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
दिदेश कौत्साय समस्तमेव।
अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत
______ कोषजातम्।
अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत
______ अनुमितव्ययस्य।
अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत
______ विवर्जिताय।
विग्रह पूर्वकं समासनाम निर्दिशत -
वरतन्तुशिष्यः
विग्रह पूर्वकं समासनाम निर्दिशत -
जगदेकनाथ:
प्रकृतिप्रत्ययविभाग: क्रियताम् -
अर्थी
प्रकृतिप्रत्ययविभाग: क्रियताम् -
मृण्मयम्
प्रकृतिप्रत्ययविभाग: क्रियताम् -
शासितुः
प्रकृतिप्रत्ययविभाग: क्रियताम् -
अवशिष्ट:
प्रकृतिप्रत्ययविभाग: क्रियताम् -
प्रस्तुतम्
प्रकृतिप्रत्ययविभाग: क्रियताम् -
अवाप्य
प्रकृतिप्रत्ययविभाग: क्रियताम् -
लब्धम्
प्रकृतिप्रत्ययविभाग: क्रियताम् -
अवेक्ष्य
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
द्वौ
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
तौ
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
सुमेरो:
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
मे
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
भूय
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
वित्तस्य
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
गुरुणा
अधोलिखतानां क्रियापदानाम् अन्येषु पुरूषवचनेषु रूपाणि लिखत -
अग्रहीत्
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
दिदेश
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
अभूत्
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
उत्सहते
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
अर्दति
अधोलिखितानां पदानां विलोम पदानि लिखत -
निःशेषम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
उदाराम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
अशुभम्
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत-
नृप:
अधोलिखितानां पदानां विलोम पदानि लिखत -
भासुरम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
वृष्टिः
अधोलिखितानां पदानां विलोम पदानि लिखत -
वित्तम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
द्विजराज:
अधोलिखितानां पदानां विलोम पदानि लिखत -
गर्वः
अधोलिखितानां पदानां विलोम पदानि लिखत -
घनः
अधोलिखितेषु प्रयुक्तानाम् अलङ्कराणां निर्देशं कुरूत
तं भूपतिर्भासुरहेमराशिं ............ वज्रभित्रम्।
अधोलिखितेषु छन्द: निर्दिश्यताम् -
गुर्वर्थमर्थी श्रुतपारदृश्वा ......................... नवावतार :
अधोलिखितानां पदानां विलोम पदानि लिखत -
स त्वं प्रशस्ते महिते ...................... त्वदर्थम्।।
'रघु-कौत्ससंवाद' सरलसंस्कृतभाषया स्वकीयै: वाक्यै: विशदयत।