English

कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- यशसा ....................... अतिथिं प्रत्युज्जगाम। - Sanskrit (Elective)

Advertisements
Advertisements

Question

कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

यशसा ______ अतिथिं प्रत्युज्जगाम।

Options

  • प्रकाशः

  • कृष्ण

  • आतिथेय

MCQ
Fill in the Blanks

Solution

यशसा प्रकाशः अतिथिं प्रत्युज्जगाम।

shaalaa.com
रघुकौत्ससंवादः
  Is there an error in this question or solution?
Chapter 2: रघुकौत्ससंवाद : - अभ्यासः [Page 21]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 2 रघुकौत्ससंवाद :
अभ्यासः | Q 2. (क) | Page 21

RELATED QUESTIONS

कौत्स: किमर्थ रघुं प्राप?


रघु: कस्मात् परीवादात् भीत: आसीत्?


हिरण्मयीं वृष्टि के शशंसु:?


कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

मानधनाग्रयायी ______ तपोधनम् उवाच।


कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

कुशाग्रबुद्धे! ______ कुशली। 


कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

हे राजन् सर्वत्र ______ अवेहि।


कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

हे विद्वन! ______ गुरवे कियत् प्रदेयम्।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

कोटीश्चतस्रो दश चाहर।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

माभूत्परीवादनवावतार:।


अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ अध्वरे।


अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ कोषजातम्।


अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ अनुमितव्ययस्य।


अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ विवर्जिताय।


विग्रह पूर्वकं समासनाम निर्दिशत -

उपात्तविद्य :


विग्रह पूर्वकं समासनाम निर्दिशत -

तपोधन:


विग्रह पूर्वकं समासनाम निर्दिशत -

महर्षि:


विग्रह पूर्वकं समासनाम निर्दिशत -

विहिताधवराय


विग्रह पूर्वकं समासनाम निर्दिशत -

जगदेकनाथ:


विग्रह पूर्वकं समासनाम निर्दिशत -

अनवाप्य 


प्रकृतिप्रत्ययविभाग: क्रियताम् -

अर्थी 


प्रकृतिप्रत्ययविभाग: क्रियताम् -

शासितुः


प्रकृतिप्रत्ययविभाग: क्रियताम् -

अवशिष्ट:


प्रकृतिप्रत्ययविभाग: क्रियताम् -

उक्त्वा 


प्रकृतिप्रत्ययविभाग: क्रियताम् -

प्रस्तुतम्


प्रकृतिप्रत्ययविभाग: क्रियताम् -

अवेक्ष्य 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

जनस्य


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

तौ 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

प्रात:


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

सकाशात् 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

मे


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

वित्तस्य


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

गुरुणा


अधोलिखतानां क्रियापदानाम् अन्येषु पुरूषवचनेषु रूपाणि लिखत -

अग्रहीत् 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

उत्सहते 


अधोलिखितानां पदानां विलोम पदानि लिखत -

असकृत्


अधोलिखितानां पदानां विलोम पदानि लिखत -

भासुरम् 


अधोलिखितानां पदानां विलोम पदानि लिखत -

वृष्टिः


अधोलिखितानां पदानां विलोम पदानि लिखत -

वार्तम्


अधोलिखितानाम् अन्वयं कुरूत

स मृण्मये वीतहिरण्मयत्वात् .................. आतिथेय:। 


अधोलिखितानाम् अन्वयं कुरूत

स त्वं प्रशस्ते महिते मदीये .......................... त्वदर्थम्।


अधोलिखितेषु प्रयुक्तानाम् अलङ्कराणां निर्देशं कुरूत

' यतस्त्वया ज्ञानमशेषमाप्तं लोकेन ........................ चैतन्यमिवोष्णरश्मे:।।


अधोलिखितेषु प्रयुक्तानाम् अलङ्कराणां निर्देशं कुरूत

तं भूपतिर्भासुरहेमराशिं ............ वज्रभित्रम्।


अधोलिखितानां पदानां विलोम पदानि लिखत -

स त्वं प्रशस्ते महिते ...................... त्वदर्थम्।। 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×