English

तीर्थप्रतिपादितद्धि: नरेन्द्र: कथमिव आभाति स्म? - Sanskrit (Elective)

Advertisements
Advertisements

Question

तीर्थप्रतिपादितद्धि: नरेन्द्र: कथमिव आभाति स्म?

One Line Answer

Solution

आरणयकोपात्तफलप्रसूतिः निवार इव |

shaalaa.com
रघुकौत्ससंवादः
  Is there an error in this question or solution?
Chapter 2: रघुकौत्ससंवाद : - अभ्यासः [Page 20]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 2 रघुकौत्ससंवाद :
अभ्यासः | Q 1. (ङ) | Page 20

RELATED QUESTIONS

कौत्स: कस्य शिष्य आसीत्?


कौत्सस्य गुरू: गुरुदक्षिणात्वेन कियद्धनं देयमिति आदिदेश?


रघु: कस्मात् परीवादात् भीत: आसीत्?


कस्मात् अर्थं निष्क्रष्टु रघु: चकमे?


कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

हे राजन् सर्वत्र ______ अवेहि।


कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत- 

______ अचिन्तयित्वा गुरुणा अहमुक्त: |


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

कोटीश्चतस्रो दश चाहर।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

माभूत्परीवादनवावतार:।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

द्वित्राण्यहान्यर्हसि सोढुमर्हन्।


अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ अनुमितव्ययस्य।


अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ फलप्रसूति :।


अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत

______ विवर्जिताय।


विग्रह पूर्वकं समासनाम निर्दिशत -

उपात्तविद्य :


विग्रह पूर्वकं समासनाम निर्दिशत -

महर्षि:


विग्रह पूर्वकं समासनाम निर्दिशत -

अनवाप्य 


प्रकृतिप्रत्ययविभाग: क्रियताम् -

मृण्मयम् 


प्रकृतिप्रत्ययविभाग: क्रियताम् -

शासितुः


प्रकृतिप्रत्ययविभाग: क्रियताम् -

अवशिष्ट:


प्रकृतिप्रत्ययविभाग: क्रियताम् -

उक्त्वा 


प्रकृतिप्रत्ययविभाग: क्रियताम् -

प्रस्तुतम्


प्रकृतिप्रत्ययविभाग: क्रियताम् -

उक्त: 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

जनस्य


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

सुमेरो:


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

सकाशात् 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

मे


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

वित्तस्य


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

गुरुणा


अधोलिखतानां क्रियापदानाम् अन्येषु पुरूषवचनेषु रूपाणि लिखत -

अग्रहीत् 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

दिदेश 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

जगाद 


विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -

उत्सहते 


अधोलिखितानां पदानां विलोम पदानि लिखत -

असकृत्


अधोलिखितानां पदानां विलोम पदानि लिखत -

उदाराम् 


अधोलिखितानां पदानां विलोम पदानि लिखत -

अशुभम् 


अधोलिखितानां पदानां विलोम पदानि लिखत -

समस्तम् 


अधोलिखितानां पदानां विलोम पदानि लिखत -

भासुरम् 


अधोलिखितानां पदानां विलोम पदानि लिखत -

वदान्य: 


अधोलिखितानां पदानां विलोम पदानि लिखत -

द्विजराज: 


अधोलिखितानां पदानां विलोम पदानि लिखत -

गर्वः


अधोलिखितानां पदानां विलोम पदानि लिखत -

 घनः 


अधोलिखितानाम् अन्वयं कुरूत

स मृण्मये वीतहिरण्मयत्वात् .................. आतिथेय:। 


अधोलिखितेषु प्रयुक्तानाम् अलङ्कराणां निर्देशं कुरूत

शरीरमात्रेण नरेन्द्र! तिष्ठत्र भासि ....................... इवावशिष्ट:॥


अधोलिखितेषु छन्द: निर्दिश्यताम् -

गुर्वर्थमर्थी श्रुतपारदृश्वा ......................... नवावतार :


अधोलिखितानां पदानां विलोम पदानि लिखत -

स त्वं प्रशस्ते महिते ...................... त्वदर्थम्।। 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×