Advertisements
Advertisements
Question
अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत
______ फलप्रसूति :।
Solution
आरणकोपात्र फलप्रसूति: |
APPEARS IN
RELATED QUESTIONS
रघु: कम् अध्वरम् अनुतिष्ठति स्म?
मन्त्रकृताम् अग्रणी: क: आसीत्?
तीर्थप्रतिपादितद्धि: नरेन्द्र: कथमिव आभाति स्म?
कौत्सस्य गुरू: गुरुदक्षिणात्वेन कियद्धनं देयमिति आदिदेश?
रघु: कस्मात् परीवादात् भीत: आसीत्?
कस्मात् अर्थं निष्क्रष्टु रघु: चकमे?
हिरण्मयीं वृष्टि के शशंसु:?
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
हे राजन् सर्वत्र ______ अवेहि।
कोष्ठकात् समुचितं पदमादाय रिक्तस्थानानि पूरयत-
हे विद्वन! ______ गुरवे कियत् प्रदेयम्।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
कोटीश्चतस्रो दश चाहर।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
निष्क्रष्टुमर्थं चकमे कुबेरात्।
अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत
______ अध्वरे।
अधोलिखितेषु रिक्तस्थानेषु विशेष्य विशेषणपदानि पाठ्यांशात् चित्वा लिखत
______ विवर्जिताय।
विग्रह पूर्वकं समासनाम निर्दिशत -
वरतन्तुशिष्यः
विग्रह पूर्वकं समासनाम निर्दिशत -
महर्षि:
विग्रह पूर्वकं समासनाम निर्दिशत -
विहिताधवराय
विग्रह पूर्वकं समासनाम निर्दिशत -
अनवाप्य
अधोलिखितानां पदानां समुचितं योजनं कुरूत -
( अ ) | ( आ ) | ||
(क) | ते | (1) | चतुर्दश |
(ख) | चतस्त: दश च | (2) | गुरुद्क्षिणार्थी |
(ग) | अस्खलितोपचारां | (3) | अहानि |
(घ) | चैतन्यम् | (4) | स्वस्ति अस्तु |
(ङ) | कौत्स: | (5) | प्रबोध: प्रकाशो वा |
(च) | द्वित्राणि | (6) | भक्तिम् |
प्रकृतिप्रत्ययविभाग: क्रियताम् -
मृण्मयम्
प्रकृतिप्रत्ययविभाग: क्रियताम् -
शासितुः
प्रकृतिप्रत्ययविभाग: क्रियताम् -
उक्त्वा
प्रकृतिप्रत्ययविभाग: क्रियताम् -
प्रस्तुतम्
प्रकृतिप्रत्ययविभाग: क्रियताम् -
अवाप्य
प्रकृतिप्रत्ययविभाग: क्रियताम् -
लब्धम्
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
जनस्य
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
सुमेरो:
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
प्रात:
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
मे
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
भूय
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
गुरुणा
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
उत्सहते
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
याचते
विभक्ति-लिङ्ग वचनादिनिर्देशपूर्वकं पदपरिचयं कुरूत -
अवोचत्
अधोलिखितानां पदानां विलोम पदानि लिखत -
असकृत्
अधोलिखितानां पदानां विलोम पदानि लिखत -
अशुभम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
समस्तम्
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत-
नृप:
अधोलिखितानां पदानां विलोम पदानि लिखत -
वृष्टिः
अधोलिखितानां पदानां विलोम पदानि लिखत -
द्विजराज:
अधोलिखितानां पदानां विलोम पदानि लिखत -
वार्तम्
अधोलिखितानाम् अन्वयं कुरूत
स मृण्मये वीतहिरण्मयत्वात् .................. आतिथेय:।
अधोलिखितानाम् अन्वयं कुरूत
स त्वं प्रशस्ते महिते मदीये .......................... त्वदर्थम्।
अधोलिखितेषु छन्द: निर्दिश्यताम् -
गुर्वर्थमर्थी श्रुतपारदृश्वा ......................... नवावतार :