English

मातृभाषया व्याख्यायेताम् --- देवपितृकार्याभ्यां न प्रमदितव्यम् । - Sanskrit (Core)

Advertisements
Advertisements

Question

मातृभाषया व्याख्यायेताम् ---

देवपितृकार्याभ्यां न प्रमदितव्यम् ।

Answer in Brief

Solution

संदर्भ:
प्रस्तुत प्रश्न पाठ अनुशासनम् (अनुशासन) से लिया गया है। अनुशासनम्' पाठ का संकलन वेद-साहित्य में मूर्धन्य स्थान प्राप्त तैत्तिरीयोपनिषद्' के ग्यारहवें अनुवादक (शिक्षावल्ली) से किया गया है।
व्याख्या :
उपनिषदों का जन्म वेद-ज्ञान के उत्थान के रूप में हुआ है। 'उपनिषद्' शब्द का शाब्दिक अर्थ है-'ज्ञान की प्राप्ति के लिए गुरु के पास जाना'। इसी गुरु-शिष्य परंपरा-क्रम में शिक्षा-प्राप्ति के बाद गुरु ने अपने छात्र को जीवनोपयोगी यह ज्ञानोपदेश दिया। यह इतना मनोहारी व सहज रूप में व्यक्त किया गया है कि सीधे दिल को छूता है, मर्म को स्पर्श करता है।
प्रत्यक्ष उत्तर:
देवपितृकार्याभ्यां न प्रमदितव्यम्।
देवों एवं पितरों के कार्यों में आलस न करें।
shaalaa.com
अनुशासनम्
  Is there an error in this question or solution?
Chapter 1: अनुशासनम् - अभ्यासः [Page 6]

APPEARS IN

NCERT Sanskrit - Bhaswati Class 12
Chapter 1 अनुशासनम्
अभ्यासः | Q 4. (क) | Page 6

RELATED QUESTIONS

अयं पाठः कस्माद् ग्रन्थात् संकलित : ?


सत्यात् किं न कर्त्तव्यम् ? 


आचार्यः कम् अनुशास्ति ?


स्वाध्याय - प्रवचनाभ्यां किं न कर्त्तव्यम् ?


अस्माकं कानि उपास्यानि ?


आचार्यस्य कीदृशानि कर्माणि सेवितव्यानि ?


शिष्यः किं कृत्वा प्रजातन्तुं न व्यवच्छेत्सी : ? 


शिष्याः कर्मविचिकित्सा विषये कथं वर्तेरन् ? 


काभ्यां न प्रमदितव्यम् ? 


ब्राह्मणाः कीदृशः स्युः ? 


वेदमनूच्याचाय ______ अनुशास्ति।


सत्य ______ धर्म ______ ।


यान्यनवद्यानि ______ तानि सेवितव्यानि ।


यया ते तत्र वर्तेरन् ______ । 


एषा _______ । 


अधोनिर्दिष्टपदानां समानार्थकपदानि कोष्ठकात् चित्वा लिखत

अनूच्य - ______ 


अधोनिर्दिष्टपदानां समानार्थकपदानि कोष्ठकात् चित्वा लिखत

संविदा - ______ 


अधोनिर्दिष्टपदानां समानार्थकपदानि कोष्ठकात् चित्वा लिखत

ह्रिया  - ______ 


अधोनिर्दिष्टपदानां समानार्थकपदानि कोष्ठकात् चित्वा लिखत

अलूक्षा - ______


अधोनिर्दिष्टपदानां समानार्थकपदानि कोष्ठकात् चित्वा लिखत

उपास्यम्  - ______


मातृभाषया व्याख्यायेताम् ---
यान्यनवद्यानि कर्माणि तानि सेवितव्यानि ।


विपरीतार्थकपदैः योजयत -

( क ) सत्यम् अलूक्षा 
( ख ) धर्मम् अश्रद्धया
( ग ) श्रद्धया अनवद्यानि
( घ ) अवद्यानि अधर्मम्
( ङ ) लूक्षाः असत्यम्

अधोनिर्दिष्टेषु पदेषु प्रकृति -
प्रत्यय - विभागं कुरुत - प्रमदितव्यम्


अधोनिर्दिष्टेषु पदेषु प्रकृति -
प्रत्यय - विभागं कुरुत - अनवद्यम्


अधोनिर्दिष्टेषु पदेषु प्रकृति -
प्रत्यय - विभागं कुरुत - उपास्यम्


अधोनिर्दिष्टेषु पदेषु प्रकृति -
प्रत्यय - विभागं कुरुत - अनुशासनम्


ईशावास्योपनिषद् कस्या: संहिताया: भाग:?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×