Advertisements
Advertisements
Question
वेदमनूच्याचाय ______ अनुशास्ति।
Solution
वेदमनूच्याचार्यो अन्तेवासिनम् अनुशास्ति।
APPEARS IN
RELATED QUESTIONS
अयं पाठः कस्माद् ग्रन्थात् संकलित : ?
सत्यात् किं न कर्त्तव्यम् ?
आचार्यः कम् अनुशास्ति ?
स्वाध्याय - प्रवचनाभ्यां किं न कर्त्तव्यम् ?
अस्माकं कानि उपास्यानि ?
आचार्यस्य कीदृशानि कर्माणि सेवितव्यानि ?
शिष्याः कर्मविचिकित्सा विषये कथं वर्तेरन् ?
काभ्यां न प्रमदितव्यम् ?
ब्राह्मणाः कीदृशः स्युः ?
सत्य ______ धर्म ______ ।
यान्यनवद्यानि ______ तानि सेवितव्यानि ।
यया ते तत्र वर्तेरन् ______ ।
एषा _______ ।
अधोनिर्दिष्टपदानां समानार्थकपदानि कोष्ठकात् चित्वा लिखत
अनूच्य - ______
अधोनिर्दिष्टपदानां समानार्थकपदानि कोष्ठकात् चित्वा लिखत
संविदा - ______
अधोनिर्दिष्टपदानां समानार्थकपदानि कोष्ठकात् चित्वा लिखत
ह्रिया - ______
अधोनिर्दिष्टपदानां समानार्थकपदानि कोष्ठकात् चित्वा लिखत
अलूक्षा - ______
अधोनिर्दिष्टपदानां समानार्थकपदानि कोष्ठकात् चित्वा लिखत
उपास्यम् - ______
मातृभाषया व्याख्यायेताम् ---
देवपितृकार्याभ्यां न प्रमदितव्यम् ।
मातृभाषया व्याख्यायेताम् ---
यान्यनवद्यानि कर्माणि तानि सेवितव्यानि ।
विपरीतार्थकपदैः योजयत -
( क ) | सत्यम् | अलूक्षा |
( ख ) | धर्मम् | अश्रद्धया |
( ग ) | श्रद्धया | अनवद्यानि |
( घ ) | अवद्यानि | अधर्मम् |
( ङ ) | लूक्षाः | असत्यम् |
अधोनिर्दिष्टेषु पदेषु प्रकृति -
प्रत्यय - विभागं कुरुत - प्रमदितव्यम्
अधोनिर्दिष्टेषु पदेषु प्रकृति -
प्रत्यय - विभागं कुरुत - उपास्यम्
अधोनिर्दिष्टेषु पदेषु प्रकृति -
प्रत्यय - विभागं कुरुत - अनुशासनम्
ईशावास्योपनिषद् कस्या: संहिताया: भाग:?