English

मनुष्याणां ______ निरवधि: - Sanskrit (Elective)

Advertisements
Advertisements

Question

मनुष्याणां ______ निरवधि: 

One Line Answer

Solution

मनुष्याणां हिंसावृति निरवधि

shaalaa.com
उदभिज्ज-परिषद्
  Is there an error in this question or solution?
Chapter 11: उदभिज्ज-परिषद् - अभ्यासः [Page 97]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 11 उदभिज्ज-परिषद्
अभ्यासः | Q 2. (ख) | Page 97

RELATED QUESTIONS

उदभिज्जपरिषद् इति पाठस्य लेखक: क: अस्ती? 


उदभिज्जपरिषद् : सभापति: क: आसीत्? 


अ श्वत्थमते मानवा: तृणवत् कम् उपेक्षन्ते? 


सृष्टिधारासु मानवो नाम कीदृशी सृष्टि:?  


मनुष्याणां हिंसावृत्ति: कीदृशी? 


श्वापदानां हिंसाकर्म कीदृशम्?


मानवा नाम सर्वासु सृष्टिधारासु  ______ सृष्टि:।


नहि ते करतलगतानपि ______ उपघ्नन्ति। 


परं तृणवद् उपेक्षन्ते ______ 


न केवलमेते पशुभ्यो निकृष्टास्तिणेभ्योऽपि ______ एव। 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

मायाविन:


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

निरवधि: 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

विसर्जयामास 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

पर्याकुलाः 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

विरमन्ति 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

कापुरुषाः 


सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या |

मनुष्याणां हिंसावृत्तिस्तु निरवधि:। पशुहत्या तु तेषाम् आक्रीडनम्। केवलं विक्लान्तचित्तविनोदाय महारण्यम उपगम्य ते यथेच्छं निर्दयं च पशुघातं कुर्वन्ति। तेषां पशुप्रहार-व्यापारमालोक्य जडानामपि अस्माकं विदीर्यते हृदयम्। 


प्रकृत्ति-प्रत्ययविभाग: क्रियताम

निकृष्टतमा 


प्रकृत्ति-प्रत्ययविभाग: क्रियताम

उपगम्य 


प्रकृत्ति-प्रत्ययविभाग: क्रियताम

अतिक्रान्म् 


प्रकृत्ति-प्रत्ययविभाग: क्रियताम

व्याख्याय 


प्रकृत्ति-प्रत्ययविभाग: क्रियताम

कथयन्तु 


प्रकृत्ति-प्रत्ययविभाग: क्रियताम

उपघ्नन्ति 


प्रकृत्ति-प्रत्ययविभाग: क्रियताम

आक्रीडनम् 


सन्धिविच्छेद कुरूत ।

हिंसावृत्तिस्तु  = ______ 


सन्धिविच्छेद कुरूत ।

आत्मोत्नतिम् = ______ 


सन्धिविच्छेद कुरूत ।

स्वल्पमपि 


अधोलिखितानां समस्तपदानां विग्रहं कुरूत ।

महापादपाः  


अधोलिखितानां समस्तपदानां विग्रहं कुरूत ।

सृष्टिधारासु 


अधोलिखितानां समस्तपदानां विग्रहं कुरूत ।

करतलगतान्


अधोलिखितानां समस्तपदानां विग्रहं कुरूत ।

वीरपुरुषा:


अधोलिखितानां समस्तपदानां विग्रहं कुरूत ।

शान्तिसुखम् 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

लज्जन्ते 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

प्रकटयति 


सन्धिविच्छेद कुरूत ।

भवन्तो नित्यम  


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×