Advertisements
Advertisements
Question
सन्धिविच्छेद कुरूत ।
भवन्तो नित्यम
Solution
भवन्तो नित्यम् = भवन्तः + नित्यम्
APPEARS IN
RELATED QUESTIONS
उदभिज्जपरिषद् : सभापति: क: आसीत्?
सृष्टिधारासु मानवो नाम कीदृशी सृष्टि:?
मनुष्याणां हिंसावृत्ति: कीदृशी?
पशुहत्या केषाम् आक्रीडनम्?
श्वापदानां हिंसाकर्म कीदृशम्?
मानवा नाम सर्वासु सृष्टिधारासु ______ सृष्टि:।
मनुष्याणां ______ निरवधि:
नहि ते करतलगतानपि ______ उपघ्नन्ति।
परं तृणवद् उपेक्षन्ते ______
न केवलमेते पशुभ्यो निकृष्टास्तिणेभ्योऽपि ______ एव।
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
मायाविन:
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
श्वापदान्
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
निरवधि:
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
विसर्जयामास
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
पर्याकुलाः
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
विरमन्ति
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
बिभ्यति
सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या |
मनुष्याणां हिंसावृत्तिस्तु निरवधि:। पशुहत्या तु तेषाम् आक्रीडनम्। केवलं विक्लान्तचित्तविनोदाय महारण्यम उपगम्य ते यथेच्छं निर्दयं च पशुघातं कुर्वन्ति। तेषां पशुप्रहार-व्यापारमालोक्य जडानामपि अस्माकं विदीर्यते हृदयम्।
प्रकृत्ति-प्रत्ययविभाग: क्रियताम
निकृष्टतमा
प्रकृत्ति-प्रत्ययविभाग: क्रियताम
प्रवर्तमाना
प्रकृत्ति-प्रत्ययविभाग: क्रियताम
अतिक्रान्म्
प्रकृत्ति-प्रत्ययविभाग: क्रियताम
व्याख्याय
प्रकृत्ति-प्रत्ययविभाग: क्रियताम
कथयन्तु
प्रकृत्ति-प्रत्ययविभाग: क्रियताम
उपघ्नन्ति
सन्धिविच्छेद कुरूत ।
मानवा इव
सन्धिविच्छेद कुरूत ।
स्वोदरपूर्तिम् = ______
सन्धिविच्छेद कुरूत ।
आत्मोत्नतिम् = ______
सन्धिविच्छेद कुरूत ।
स्वल्पमपि
अधोलिखितानां समस्तपदानां विग्रहं कुरूत ।
महापादपाः
अधोलिखितानां समस्तपदानां विग्रहं कुरूत ।
सृष्टिधारासु
अधोलिखितानां समस्तपदानां विग्रहं कुरूत ।
करतलगतान्
अधोलिखितानां समस्तपदानां विग्रहं कुरूत ।
वीरपुरुषा:
अधोलिखितानां समस्तपदानां विग्रहं कुरूत ।
शान्तिसुखम्
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
लज्जन्ते