English

पद्यांशं पठित्वा निर्दिष्टे कृती: कुरुत। गुरुणा शोभते शिष्य:, शिष्येणापि गुरुस्तथा। उभाभ्यां शोभते शाला, शालया शोभते पुरम्‌। (क) पूर्णवाक्येन उत्तरत। (2 तः 1) 1 गुरुणा क: शोभते? - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

पद्यांशं पठित्वा निर्दिष्टे कृती: कुरुत।

गुरुणा शोभते शिष्य:, शिष्येणापि गुरुस्तथा।
उभाभ्यां शोभते शाला, शालया शोभते पुरम्‌।

(क) पूर्णवाक्येन उत्तरत। (2 तः 1)  1

  1. गुरुणा क: शोभते?
  2. पुरं कया शोभते?

(ख) समानार्थकं शब्दं लिखत।   1

गुरुः - ______।

Fill in the Blanks
One Line Answer

Solution

(क)

  1. गुरुणा शिष्यः शोभते।
  2. पुरं शालया शोभते।

(ख) गुरुः - आचार्यः, अध्यापकः

shaalaa.com
अपठितम्
  Is there an error in this question or solution?
2023-2024 (March) Official

RELATED QUESTIONS

गद्यांशं पठित्वा कृतीः कुरुत: ।(6 तः 4)

अस्ति हेमप्रियः नाम भूपः। सः स्वनगरीम्‌ आगतान्‌ मुनिवरान्‌ समुचितेन आतिथ्येन सर्वदा सन्तोषयति स्म । नृपस्य तस्य एकः एव दोषः। धनलुब्धः सः धनेन विना सर्वं तृणाय मन्यते स्म । एकदा कश्चन मुनिः हेमप्रियस्य प्रासादम्‌ आगच्छति ।नृपतिः तस्य मुनेः सत्कारं करोति। तुष्टः मुनिः गदति, '" भूपते, तव आतिथ्येन प्रसन्नः अस्मि। अभीष्टं वरं वरयस्व '' इति।लोभाविष्टः नृपतिः भाषते, ““मुने, सुवर्णं मम अतीव प्रियम्‌। यद्‌ यद्‌ हस्तेन स्पृशामि तद्‌ तद्‌ अखिलं सुवर्णमयं भवतु इतिमे इच्छा । '' "“ तथास्तु '' इति मुनिः वदति निष्क्रामति च।

(1) पूर्णवाक्येन उत्तरं लिखत ।    (1)

नृपं मुनिवरान्‌ कथं सन्तोषयति स्म ? 

(2) प्रातिपदिकं लिखत ।     (1)

(क) तृणाय 

(ख) सः 

(3) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत ।    (1)

नृपतिः मुनेः अपमानं करोति।

(4) माध्यमभाषया सरलार्थं लिखत ।     (1)

“मुने, सुवर्णं मम अतीव प्रियम्‌ ।''

(5) गद्यांशात्‌ षष्ठी -विभक्त्यन्तपदं चिनुत लिखत च ।    (1)

(6) कारकपरिचयं लिखत ।    (1)

मुनिः पदति निष्क्रामति च।


पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत ।

उमादेवी यस्य माता शङ्करः च पिता तथा।
मूषको वाहनं यस्य स मां पातु गजाननः । 

(क) पूर्णवाक्येन उत्तरं लिखत । (2 तः 1)      (1)

  1. गजाननस्य माता का? 
  2. गजाननस्य वाहनं किम्‌? 

(ख) समानार्थकं शब्दं लिखत ।     (1)

शङ्कर = ______।


गद्यांशं पठित्वा कृतीः कुरुत।

गङ्गातीरे एकः साधुः आसीत्‌। यः अपकारं करोति तस्यापि उपकारं करोति स्म सः। प्रतिदिनं सः गङ्गानद्यां स्नानं करोति स्म। एकस्मिन्‌ दिने नदीप्रवाहे सः एकं वृश्चिकं दृष्टवान्‌। तं हस्तेन गृहीत्वा तीरे स्थापयितुं प्रयत्नं कृतवान्‌। किन्तु वृश्चिकः साधोः हस्तम्‌ अदशत्‌। साधुः वृश्चिकं त्यक्तवान्‌। वृश्चिकः जले अपतत्‌। साधुः पुनः तं तीरे स्थापयितुं प्रयत्नं कृतवान्‌। पुनः वृश्चिकः हस्तम्‌ अदशत्‌। एवम्‌ अनेकवारं साधुः वृश्चिकं गृहीतवान्‌। वृश्चिकः अपि अदशत्‌। नदीतीरे कश्चन पुरुषः आसीत्‌। सः साधुम्‌ उक्तवान्‌ "साधुमहाराज! अयं दुष्टः वृश्चिक; पुनः पुनः दशति। भवान्‌ किमर्थ तं हस्ते वृथा स्थापयति? वृश्चिकं त्यजतु'' इति। "वृश्चिकः शुद्र: जन्तुः। दशनं तस्य स्वभावः। सः स्वस्वभावं न त्यजति। अहं तु मनुष्यः। अहं मम परोपकारस्वभावं कथं त्यजामि?'' इति साधुः तं पुरुषम्‌ उक्तवान्‌।

(1) पूर्णवाक्येन उत्तरं लिखत।     1
साधुः नदीप्रवाहे कं दृष्टवान्‌?

(2) प्रातिपदिकं लिखत।     1

(क) साधोः
(ख) अहम्‌

(3) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।     1
दशनं वृश्चिकस्य स्वभावः।

(4) माध्यमभाषया सरलार्थं लिखत।       1
अहं मम परोपकारस्वभावं कथं त्यजामि?

(5) गद्यंशात्‌ लङ्लकारस्य 1 क्रियापदं चित्वा लिखत।     1

(6) कारकपरिचयं कुरुत।      1
गङ्गातीरे एकः साधुः आसीत्‌।


पद्यांशं पठित्वा निरष्टे कृती कुरुत।

विरलाः जानन्ति गुणान्‌।

विरलाः कुर्वन्ति निर्धने स्नेहम्।

विरलाः परकार्यरताः

परदुःखेनापि दुःखिताः विरलाः॥

(क) पूर्णवाक्येन उत्तरं लिखत। (2 तः 1)     1

(1) के गुणान्‌ जानन्ति?

(2) विरलाः केन दुःखिताः?

(ख) विरुद्धार्थकं शब्दं लिखत।      1

गुणाः × ______।


पद्यांशं पठित्वा जालरेखाचित्रं पूरयत।

रविश्चन्द्रो घना वृक्षाः नदी गावश्च सज्जनाः।
एते परोपकाराय लोके देवेन निर्मिताः॥


गद्यांशं पटित्वा कृती: कुरुत। (6 तः 4)

स्त्रीणां स्वातन्त्र्यस्य प्रथमा प्रणेत्री पण्डिता रमादेवी महाराष्ट्रभूमे: सुकन्या आसीत्‌। डोंगरेकुले व्युत्पन्न: अनन्तशास्त्री एतस्या: पिता। सुशीला लक्षमीवाई च माता। संस्कृते तस्या: विशेष-अनुराग:। सरस्वत्या: प्रसादात्‌ सा वक्तृत्वे अपि निपुणा आसीत्‌।

यद्यपि बहवः ग्रन्था: तया पठिता: तथापि सा स्वतन्त्रबुद्धिः एव आसीत्‌। सा प्रगत-अध्ययनार्थम्‌ आङ्ग्लदेशं गता। किन्तु तया न स्ववेष: त्यक्त:, न वा स्वभाषा। रमादेवी नाम विविधगुणानां सुन्दर: कोषः आसीत्‌ खलु।

(1) पूर्णवाक्येन उत्तरं लिखत।        1

स्त्रीणां स्वातन्त्र्यस्य प्रथमा प्रणेत्री का आसीत्‌?

(2) प्रातिपदिकं लिखत।        1

(क) ग्रन्थाः

(ख) तया

(3) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।      1

रमादेवी प्रगत-अध्ययनार्थम्‌ आङ्ग्लदेशं गता।

(4) माध्यमभाषया सरलार्थ लिखत।      1

रमादेवी वक्तृत्वे निपुणा आसीत्‌।

(5) गद्यांशात्‌ एकम्‌ अव्ययं चित्वा लिखत।       1

(6) कारकपरिचयं कुरुत।       1

संस्कृते तस्या: विशेष-अनुराग:।


पद्यांशं पठित्वा जालरेखाचित्रं पूरयत।

पक्षिणां बलम्‌ आकाशं, बालानां रोदनं बलम्‌। 
दुर्बलस्य बलं राजा, मत्स्यानाम्‌ उदकं बलम्‌ ||


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×