English

पण्डिता' 'सरस्वती' इति उपाधिभ्यां का विभूषिता? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

पण्डिता' 'सरस्वती' इति उपाधिभ्यां का विभूषिता?

One Line Answer

Solution

'पण्डिता' 'सरस्वती' इति उपाधिभ्यां पंडिता रमाबाई विभूषिता।

shaalaa.com
पण्डिता रमाबाई
  Is there an error in this question or solution?
Chapter 5: पण्डिता रमाबाई - अभ्यासः [Page 28]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 5 पण्डिता रमाबाई
अभ्यासः | Q 1. (क) | Page 28

RELATED QUESTIONS

कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

रमायाः पिता समाजस्य प्रतारणाम् असहत।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पत्युः मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

रमाबाई मुम्बईनगरे 'शारदा-सदनम्' अस्थापयत्।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

स्त्रियः शिक्षां लभन्ते स्म।


रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?


निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?


कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति?


अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

यथा-वेदानाम्‌

______

______

______

______

अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

शिक्षायै

______

______

______

______


अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

नारीणाम्

______

______

______

______

अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

मनोरमया

______

______

______

______

 

अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

आसीत्‌

______

______

______

______


अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

कुर्वन्ति

______

______

______

______


अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

आगच्छत्‌

______

______

_____

______


अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

गमिष्यति

______

______

______

______


अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-

(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।

(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

(ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।

(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।

(च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×