English

रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- रमायाः पिता समाजस्य प्रतारणाम् असहत। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

रमायाः पिता समाजस्य प्रतारणाम् असहत।

One Line Answer

Solution

कस्या: पिता समाजस्य प्रतारणाम्‌ असहत?

shaalaa.com
पण्डिता रमाबाई
  Is there an error in this question or solution?
Chapter 5: पण्डिता रमाबाई - अभ्यासः [Page 28]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 5 पण्डिता रमाबाई
अभ्यासः | Q 2. (क) | Page 28

RELATED QUESTIONS

रमाबाई केन सह विवाहम् अकरोत्?


रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?


निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?


केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते? 


अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

यथा-वेदानाम्‌

______

______

______

______

अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

शिक्षायै

______

______

______

______


अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

कन्या:

______

______

______

______


अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

नारीणाम्

______

______

______

______

अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

मनोरमया

______

______

______

______

 

अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

आसीत्‌

______

______

______

______


अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

कुर्वन्ति

______

______

______

______


अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

गमिष्यति

______

______

______

______


अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-

(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।

(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

(ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।

(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।

(च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×