Advertisements
Advertisements
Question
रमाबाई केन सह विवाहम् अकरोत्?
Solution
रमाबाई विपिनबिहारीदासेन सह विवाहम् अकरोत्।
APPEARS IN
RELATED QUESTIONS
पण्डिता' 'सरस्वती' इति उपाधिभ्यां का विभूषिता?
कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?
रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
रमायाः पिता समाजस्य प्रतारणाम् असहत।
रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
रमाबाई मुम्बईनगरे 'शारदा-सदनम्' अस्थापयत्।
रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?
कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति?
केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?
अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-
पदानि |
मूलशब्द: |
लिङ्गम् |
विभक्ति: |
वचनम् |
पिता |
______ |
______ |
______ |
______ |
अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-
पदानि |
मूलशब्द: |
लिङ्गम् |
विभक्ति: |
वचनम् |
शिक्षायै |
______ |
______ |
______ |
______ |
अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-
पदानि |
मूलशब्द: |
लिङ्गम् |
विभक्ति: |
वचनम् |
मनोरमया |
______ |
______ |
______ |
______ |
अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-
धातु: |
लकार: |
पुरुष: |
वचनम् |
|
कुर्वन्ति |
______ |
______ |
______ |
______ |
अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-
धातु: |
लकार: |
पुरुष: |
वचनम् |
|
आगच्छत् |
______ |
______ |
_____ |
______ |
अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत
धातु: |
लकार: |
पुरुष: |
वचनम् |
|
निवसन्ति |
______ |
______ |
______ |
______ |
अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-
धातु: |
लकार: |
पुरुष: |
वचनम् |
|
अकरोत् |
______ |
______ |
______ |
______ |
अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-
(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।
(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।
(ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।
(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।
(च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।