English

अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत- धातु: लकार: पुरुष: वचनम्‌ अकरोत्‌ ______ ______ ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

अकरोत्‌

______

______

______

______

Fill in the Blanks

Solution

 

धातु:

लकार:

पुरुष:

वचनम्‌

अकरोत्‌

'कृ'

लङ्

प्रथमपुरुष:

एकवचनम्‌

shaalaa.com
पण्डिता रमाबाई
  Is there an error in this question or solution?
Chapter 5: पण्डिता रमाबाई - अभ्यासः [Page 29]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 5 पण्डिता रमाबाई
अभ्यासः | Q 5.6 | Page 29

RELATED QUESTIONS

पण्डिता' 'सरस्वती' इति उपाधिभ्यां का विभूषिता?


रमा कुतः संस्कृतशिक्षां प्राप्तवती?


रमाबाई केन सह विवाहम् अकरोत्?


कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पत्युः मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

रमाबाई मुम्बईनगरे 'शारदा-सदनम्' अस्थापयत्।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

स्त्रियः शिक्षां लभन्ते स्म।


रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?


निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?


कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति?


केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते? 


अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

यथा-वेदानाम्‌

______

______

______

______

अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

पिता

______

______

______

______


अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

आगच्छत्‌

______

______

_____

______


अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत

 

धातु:

लकार:

पुरुष:

वचनम्‌

निवसन्ति

______

______

______

______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×