English

अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत धातु: लकार: पुरुष: वचनम्‌ निवसन्ति 'नि' उपसर्ग 'वस' धातु लट् प्रथमपुरुष: बहुवचनम्‌ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत

 

धातु:

लकार:

पुरुष:

वचनम्‌

निवसन्ति

______

______

______

______

Fill in the Blanks

Solution

 

धातु:

लकार:

पुरुष:

वचनम्‌

निवसन्ति

'नि' उपसर्ग 'वस' धातु

लट्

प्रथमपुरुष:

बहुवचनम्‌

shaalaa.com
पण्डिता रमाबाई
  Is there an error in this question or solution?
Chapter 5: पण्डिता रमाबाई - अभ्यासः [Page 29]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 5 पण्डिता रमाबाई
अभ्यासः | Q 5.4 | Page 29

RELATED QUESTIONS

पण्डिता' 'सरस्वती' इति उपाधिभ्यां का विभूषिता?


रमाबाई केन सह विवाहम् अकरोत्?


कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?


रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्?


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

रमायाः पिता समाजस्य प्रतारणाम् असहत।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पत्युः मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

रमाबाई मुम्बईनगरे 'शारदा-सदनम्' अस्थापयत्।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

स्त्रियः शिक्षां लभन्ते स्म।


निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?


अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

कन्या:

______

______

______

______


अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

आसीत्‌

______

______

______

______


अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

कुर्वन्ति

______

______

______

______


अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

आगच्छत्‌

______

______

_____

______


अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

गमिष्यति

______

______

______

______


अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

अकरोत्‌

______

______

______

______


अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-

(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।

(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

(ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।

(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।

(च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×