Advertisements
Advertisements
Question
रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्?
Solution
रमाबाई उच्चशिक्षार्थं इंग्लैण्डदेशं आगच्छत्।
APPEARS IN
RELATED QUESTIONS
पण्डिता' 'सरस्वती' इति उपाधिभ्यां का विभूषिता?
रमा कुतः संस्कृतशिक्षां प्राप्तवती?
रमाबाई केन सह विवाहम् अकरोत्?
कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?
रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
रमायाः पिता समाजस्य प्रतारणाम् असहत।
रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
रमाबाई मुम्बईनगरे 'शारदा-सदनम्' अस्थापयत्।
रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?
केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?
अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-
पदानि |
मूलशब्द: |
लिङ्गम् |
विभक्ति: |
वचनम् |
यथा-वेदानाम् |
______ |
______ |
______ |
______ |
अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-
पदानि |
मूलशब्द: |
लिङ्गम् |
विभक्ति: |
वचनम् |
पिता |
______ |
______ |
______ |
______ |
अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-
पदानि |
मूलशब्द: |
लिङ्गम् |
विभक्ति: |
वचनम् |
शिक्षायै |
______ |
______ |
______ |
______ |
अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-
पदानि |
मूलशब्द: |
लिङ्गम् |
विभक्ति: |
वचनम् |
कन्या: |
______ |
______ |
______ |
______ |
अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत
धातु: |
लकार: |
पुरुष: |
वचनम् |
|
निवसन्ति |
______ |
______ |
______ |
______ |
अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-
(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।
(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।
(ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।
(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।
(च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।