English

रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। भक्ताः ईश्वरं ______। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

भक्ताः ईश्वरं ______।

Options

  • पूजयति

  • पूजयन्ति

MCQ
Fill in the Blanks

Solution

भक्ताः ईश्वरं पूजयन्ति

shaalaa.com
कर्तृवाच्यं कर्मवाच्यं च।
  Is there an error in this question or solution?
Chapter 4.3: कर्तृवाच्यं कर्मवाच्यं च - जिज्ञासापत्रम्‌ [Page 60]

APPEARS IN

Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
Chapter 4.3 कर्तृवाच्यं कर्मवाच्यं च
जिज्ञासापत्रम्‌ | Q ३. | Page 60
Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 4.3 कर्तृवाच्यं कर्मवाच्यं च
जिज्ञासापत्रम्‌ | Q ३. | Page 77

RELATED QUESTIONS

रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

______ नृत्यं क्रियते। (अप्सरस्‌) 


रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

सुवर्णा ______ गणयति। (पुष्य)


रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

______ चित्रपटः दृश्यते। (अस्मद्‌)


रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

बालकाः फलानि ______। 


रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

______ वन्दे मातरम्‌। (अस्मद्‌)


रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

राधिकया त्वं ______।


रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

______ रामायणं रच्यते। (वाल्मीकि)


रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

______ जलं पिबसि। (युष्मद्‌)


रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

शिक्षकेण वयम्‌ ______। 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×