Advertisements
Advertisements
Question
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
शिक्षकेण वयम् ______।
Options
उपदिष्यन्ते
उपदिश्यामहे
MCQ
Fill in the Blanks
Solution
शिक्षकेण वयम् उपदिश्यामहे।
shaalaa.com
कर्तृवाच्यं कर्मवाच्यं च।
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
______ नृत्यं क्रियते। (अप्सरस्)
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
सुवर्णा ______ गणयति। (पुष्य)
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
भक्ताः ईश्वरं ______।
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
______ चित्रपटः दृश्यते। (अस्मद्)
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
बालकाः फलानि ______।
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
______ वन्दे मातरम्। (अस्मद्)
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
राधिकया त्वं ______।
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
______ रामायणं रच्यते। (वाल्मीकि)
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
______ जलं पिबसि। (युष्मद्)