English

समानार्थकशब्दान्‌ चित्वा लिखत। शीलम्‌ = ______। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

समानार्थकशब्दान्‌ चित्वा लिखत।

शीलम्‌ = ______।

Options

  • पृष्ठतः

  • मग्नः

  • चारित्र्यम्

  • न्यूनम्‌

MCQ
Fill in the Blanks

Solution

शीलम्‌ = चारित्र्यम्

shaalaa.com
  Is there an error in this question or solution?
2024-2025 (March) Official

APPEARS IN

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×