English

समासविग्रहाणां समासनामभिः सह मेलनं कुरुत। समासविग्रहः न परिचितः। विद्यया विहीनः। रामस्य अभिषेकः। पूर्णा नाम नदी। अल्पा धीः यस्य सः। शुकाः च सारिकाः च। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

समासविग्रहाणां समासनामभिः सह मेलनं कुरुत।

  समासविग्रहः समासनाम
(1) न परिचितः। तृतीया-तत्पुरुषः।
(2) विद्यया विहीनः। कर्मधारयः।
(3) रामस्य अभिषेकः। नञ्‌-तत्पुरुषः।
(4) पूर्णा नाम नदी। बहुव्रीहिः।
(5) अल्पा धीः यस्य सः। इतरेतर-द्वंद्वः।
(6) शुकाः च सारिकाः च। षष्ठी-तत्पुरुषः।
Match the Columns

Solution

  समासविग्रहः समासनाम
(1) न परिचितः। नञ्‌-तत्पुरुषः।
(2) विद्यया विहीनः। तृतीया-तत्पुरुषः।
(3) रामस्य अभिषेकः। षष्ठी-तत्पुरुषः।
(4) पूर्णा नाम नदी। कर्मधारयः।
(5) अल्पा धीः यस्य सः। बहुव्रीहिः।
(6) शुकाः च सारिकाः च। इतरेतर-द्वंद्वः
shaalaa.com
  Is there an error in this question or solution?
2024-2025 (March) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×