English

सन्धिकोषः। केशा नखा नराः = ______ + ______ + नराः। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सन्धिकोषः।

केशा नखा नराः = ______ + ______ + नराः।

Fill in the Blanks

Solution

केशा नखा नराः = केशाः + नखाः + नराः।

shaalaa.com
सन्धिकोषः।
  Is there an error in this question or solution?
Chapter 5.3: सन्धिकोषः - परिशिष्टम्‌ - २ [Page 78]

APPEARS IN

Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
Chapter 5.3 सन्धिकोषः
परिशिष्टम्‌ - २ | Q २. ७. | Page 78

RELATED QUESTIONS

सन्धिकोषः।

कोऽपि = ______ + अपि।


सन्धिकोषः।

पूर्वमेव = पूर्वम्‌ + ______।


सन्धिकोषः।

______ = पुनः + आगन्तव्यम्‌।


सन्धिकोषः।

केनापि = ______ + अपि।


सन्धिकोषः।

______ = दृष्ट्वा + एव


सन्धिकोषः।

दूरेऽपि = दूरे + ______।


सन्धिकोषः।

केतकीगन्धमाघ्राय = ______ + आघ्राय।


सन्धिकोषः।

स्वयमायान्ति = स्वयम्‌ + ______।


सन्धिकोषः।

______ = लोकेभ्यः + धेनवः।


सन्धिकोषः।

यत्स्वल्पमपि = ______ + स्वल्पम्‌ + ______।


सन्धिकोषः।

स्यामहं = ______ + अहम्‌।


सन्धिकोषः।

प्रारब्धमुत्तमजनाः = प्रारब्धम्‌ + ______।


सन्धिकोषः।

पुनरपि = ______ + अपि।


सन्धिकोषः।

कस्मिंश्चित्‌ = कस्मिन्‌ + ______।


सन्धिकोषः।

दातुमुत्सुकः = ______ + उत्सुकः।


सन्धिकोषः।

______ = प्रीतः + अस्मि।


सन्धिकोषः।

नेच्छामि = न + ______।


सन्धिकोषः।

दातुमिच्छामि = ______ + इच्छामि।


सन्धिकोषः।

अधिकमादातुम्‌ = अधिकम्‌ + ______।


सन्धिकोषः।

प्रसिद्धमेव = ______ + एव।


सन्धिकोषः।

कश्चित्‌ = कः + ______।


सन्धिकोषः।

तथापि = ______ + अपि।


सन्धिकोषः।

इयमेवावश्यकता = इयम् + एव + ______।


सन्धिकोषः।

______ = किम्‌ + अपि।


सन्धिकोषः।

यद्यपि = ______ + अपि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×